Declension table of uciṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | uciṣyamāṇaḥ | uciṣyamāṇau | uciṣyamāṇāḥ |
Vocative | uciṣyamāṇa | uciṣyamāṇau | uciṣyamāṇāḥ |
Accusative | uciṣyamāṇam | uciṣyamāṇau | uciṣyamāṇān |
Instrumental | uciṣyamāṇena | uciṣyamāṇābhyām | uciṣyamāṇaiḥ |
Dative | uciṣyamāṇāya | uciṣyamāṇābhyām | uciṣyamāṇebhyaḥ |
Ablative | uciṣyamāṇāt | uciṣyamāṇābhyām | uciṣyamāṇebhyaḥ |
Genitive | uciṣyamāṇasya | uciṣyamāṇayoḥ | uciṣyamāṇānām |
Locative | uciṣyamāṇe | uciṣyamāṇayoḥ | uciṣyamāṇeṣu |