Declension table of ?uciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeuciṣyamāṇā uciṣyamāṇe uciṣyamāṇāḥ
Vocativeuciṣyamāṇe uciṣyamāṇe uciṣyamāṇāḥ
Accusativeuciṣyamāṇām uciṣyamāṇe uciṣyamāṇāḥ
Instrumentaluciṣyamāṇayā uciṣyamāṇābhyām uciṣyamāṇābhiḥ
Dativeuciṣyamāṇāyai uciṣyamāṇābhyām uciṣyamāṇābhyaḥ
Ablativeuciṣyamāṇāyāḥ uciṣyamāṇābhyām uciṣyamāṇābhyaḥ
Genitiveuciṣyamāṇāyāḥ uciṣyamāṇayoḥ uciṣyamāṇānām
Locativeuciṣyamāṇāyām uciṣyamāṇayoḥ uciṣyamāṇāsu

Adverb -uciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria