Conjugation tables of trap

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttrape trapāvahe trapāmahe
Secondtrapase trapethe trapadhve
Thirdtrapate trapete trapante


PassiveSingularDualPlural
Firsttrapye trapyāvahe trapyāmahe
Secondtrapyase trapyethe trapyadhve
Thirdtrapyate trapyete trapyante


Imperfect

MiddleSingularDualPlural
Firstatrape atrapāvahi atrapāmahi
Secondatrapathāḥ atrapethām atrapadhvam
Thirdatrapata atrapetām atrapanta


PassiveSingularDualPlural
Firstatrapye atrapyāvahi atrapyāmahi
Secondatrapyathāḥ atrapyethām atrapyadhvam
Thirdatrapyata atrapyetām atrapyanta


Optative

MiddleSingularDualPlural
Firsttrapeya trapevahi trapemahi
Secondtrapethāḥ trapeyāthām trapedhvam
Thirdtrapeta trapeyātām traperan


PassiveSingularDualPlural
Firsttrapyeya trapyevahi trapyemahi
Secondtrapyethāḥ trapyeyāthām trapyedhvam
Thirdtrapyeta trapyeyātām trapyeran


Imperative

MiddleSingularDualPlural
Firsttrapai trapāvahai trapāmahai
Secondtrapasva trapethām trapadhvam
Thirdtrapatām trapetām trapantām


PassiveSingularDualPlural
Firsttrapyai trapyāvahai trapyāmahai
Secondtrapyasva trapyethām trapyadhvam
Thirdtrapyatām trapyetām trapyantām


Future

MiddleSingularDualPlural
Firsttrapiṣye trapiṣyāvahe trapiṣyāmahe
Secondtrapiṣyase trapiṣyethe trapiṣyadhve
Thirdtrapiṣyate trapiṣyete trapiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraptāsmi trapitāsmi traptāsvaḥ trapitāsvaḥ traptāsmaḥ trapitāsmaḥ
Secondtraptāsi trapitāsi traptāsthaḥ trapitāsthaḥ traptāstha trapitāstha
Thirdtraptā trapitā traptārau trapitārau traptāraḥ trapitāraḥ


Perfect

MiddleSingularDualPlural
Firsttrepe trepvahe trepivahe trepmahe trepimahe
Secondtrepse trepiṣe trepāthe trebdhve trepidhve
Thirdtrepe trepāte trepire


Benedictive

ActiveSingularDualPlural
Firsttrapyāsam trapyāsva trapyāsma
Secondtrapyāḥ trapyāstam trapyāsta
Thirdtrapyāt trapyāstām trapyāsuḥ

Participles

Past Passive Participle
trapita m. n. trapitā f.

Past Passive Participle
trapta m. n. traptā f.

Past Active Participle
traptavat m. n. traptavatī f.

Past Active Participle
trapitavat m. n. trapitavatī f.

Present Middle Participle
trapamāṇa m. n. trapamāṇā f.

Present Passive Participle
trapyamāṇa m. n. trapyamāṇā f.

Future Middle Participle
trapiṣyamāṇa m. n. trapiṣyamāṇā f.

Future Passive Participle
traptavya m. n. traptavyā f.

Future Passive Participle
trapitavya m. n. trapitavyā f.

Future Passive Participle
trapya m. n. trapyā f.

Future Passive Participle
trapaṇīya m. n. trapaṇīyā f.

Perfect Middle Participle
trepāṇa m. n. trepāṇā f.

Indeclinable forms

Infinitive
traptum

Infinitive
trapitum

Absolutive
traptvā

Absolutive
trapitvā

Absolutive
-trapya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttrapayāmi trapayāvaḥ trapayāmaḥ
Secondtrapayasi trapayathaḥ trapayatha
Thirdtrapayati trapayataḥ trapayanti


MiddleSingularDualPlural
Firsttrapaye trapayāvahe trapayāmahe
Secondtrapayase trapayethe trapayadhve
Thirdtrapayate trapayete trapayante


PassiveSingularDualPlural
Firsttrapye trapyāvahe trapyāmahe
Secondtrapyase trapyethe trapyadhve
Thirdtrapyate trapyete trapyante


Imperfect

ActiveSingularDualPlural
Firstatrapayam atrapayāva atrapayāma
Secondatrapayaḥ atrapayatam atrapayata
Thirdatrapayat atrapayatām atrapayan


MiddleSingularDualPlural
Firstatrapaye atrapayāvahi atrapayāmahi
Secondatrapayathāḥ atrapayethām atrapayadhvam
Thirdatrapayata atrapayetām atrapayanta


PassiveSingularDualPlural
Firstatrapye atrapyāvahi atrapyāmahi
Secondatrapyathāḥ atrapyethām atrapyadhvam
Thirdatrapyata atrapyetām atrapyanta


Optative

ActiveSingularDualPlural
Firsttrapayeyam trapayeva trapayema
Secondtrapayeḥ trapayetam trapayeta
Thirdtrapayet trapayetām trapayeyuḥ


MiddleSingularDualPlural
Firsttrapayeya trapayevahi trapayemahi
Secondtrapayethāḥ trapayeyāthām trapayedhvam
Thirdtrapayeta trapayeyātām trapayeran


PassiveSingularDualPlural
Firsttrapyeya trapyevahi trapyemahi
Secondtrapyethāḥ trapyeyāthām trapyedhvam
Thirdtrapyeta trapyeyātām trapyeran


Imperative

ActiveSingularDualPlural
Firsttrapayāṇi trapayāva trapayāma
Secondtrapaya trapayatam trapayata
Thirdtrapayatu trapayatām trapayantu


MiddleSingularDualPlural
Firsttrapayai trapayāvahai trapayāmahai
Secondtrapayasva trapayethām trapayadhvam
Thirdtrapayatām trapayetām trapayantām


PassiveSingularDualPlural
Firsttrapyai trapyāvahai trapyāmahai
Secondtrapyasva trapyethām trapyadhvam
Thirdtrapyatām trapyetām trapyantām


Future

ActiveSingularDualPlural
Firsttrapayiṣyāmi trapayiṣyāvaḥ trapayiṣyāmaḥ
Secondtrapayiṣyasi trapayiṣyathaḥ trapayiṣyatha
Thirdtrapayiṣyati trapayiṣyataḥ trapayiṣyanti


MiddleSingularDualPlural
Firsttrapayiṣye trapayiṣyāvahe trapayiṣyāmahe
Secondtrapayiṣyase trapayiṣyethe trapayiṣyadhve
Thirdtrapayiṣyate trapayiṣyete trapayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttrapayitāsmi trapayitāsvaḥ trapayitāsmaḥ
Secondtrapayitāsi trapayitāsthaḥ trapayitāstha
Thirdtrapayitā trapayitārau trapayitāraḥ

Participles

Past Passive Participle
trapita m. n. trapitā f.

Past Active Participle
trapitavat m. n. trapitavatī f.

Present Active Participle
trapayat m. n. trapayantī f.

Present Middle Participle
trapayamāṇa m. n. trapayamāṇā f.

Present Passive Participle
trapyamāṇa m. n. trapyamāṇā f.

Future Active Participle
trapayiṣyat m. n. trapayiṣyantī f.

Future Middle Participle
trapayiṣyamāṇa m. n. trapayiṣyamāṇā f.

Future Passive Participle
trapya m. n. trapyā f.

Future Passive Participle
trapaṇīya m. n. trapaṇīyā f.

Future Passive Participle
trapayitavya m. n. trapayitavyā f.

Indeclinable forms

Infinitive
trapayitum

Absolutive
trapayitvā

Absolutive
-trapya

Periphrastic Perfect
trapayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria