Declension table of ?trapitavat

Deva

NeuterSingularDualPlural
Nominativetrapitavat trapitavantī trapitavatī trapitavanti
Vocativetrapitavat trapitavantī trapitavatī trapitavanti
Accusativetrapitavat trapitavantī trapitavatī trapitavanti
Instrumentaltrapitavatā trapitavadbhyām trapitavadbhiḥ
Dativetrapitavate trapitavadbhyām trapitavadbhyaḥ
Ablativetrapitavataḥ trapitavadbhyām trapitavadbhyaḥ
Genitivetrapitavataḥ trapitavatoḥ trapitavatām
Locativetrapitavati trapitavatoḥ trapitavatsu

Adverb -trapitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria