Declension table of ?trapiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetrapiṣyamāṇā trapiṣyamāṇe trapiṣyamāṇāḥ
Vocativetrapiṣyamāṇe trapiṣyamāṇe trapiṣyamāṇāḥ
Accusativetrapiṣyamāṇām trapiṣyamāṇe trapiṣyamāṇāḥ
Instrumentaltrapiṣyamāṇayā trapiṣyamāṇābhyām trapiṣyamāṇābhiḥ
Dativetrapiṣyamāṇāyai trapiṣyamāṇābhyām trapiṣyamāṇābhyaḥ
Ablativetrapiṣyamāṇāyāḥ trapiṣyamāṇābhyām trapiṣyamāṇābhyaḥ
Genitivetrapiṣyamāṇāyāḥ trapiṣyamāṇayoḥ trapiṣyamāṇānām
Locativetrapiṣyamāṇāyām trapiṣyamāṇayoḥ trapiṣyamāṇāsu

Adverb -trapiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria