तिङन्तावली त्रप्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमत्रपते त्रपेते त्रपन्ते
मध्यमत्रपसे त्रपेथे त्रपध्वे
उत्तमत्रपे त्रपावहे त्रपामहे


कर्मणिएकद्विबहु
प्रथमत्रप्यते त्रप्येते त्रप्यन्ते
मध्यमत्रप्यसे त्रप्येथे त्रप्यध्वे
उत्तमत्रप्ये त्रप्यावहे त्रप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअत्रपत अत्रपेताम् अत्रपन्त
मध्यमअत्रपथाः अत्रपेथाम् अत्रपध्वम्
उत्तमअत्रपे अत्रपावहि अत्रपामहि


कर्मणिएकद्विबहु
प्रथमअत्रप्यत अत्रप्येताम् अत्रप्यन्त
मध्यमअत्रप्यथाः अत्रप्येथाम् अत्रप्यध्वम्
उत्तमअत्रप्ये अत्रप्यावहि अत्रप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमत्रपेत त्रपेयाताम् त्रपेरन्
मध्यमत्रपेथाः त्रपेयाथाम् त्रपेध्वम्
उत्तमत्रपेय त्रपेवहि त्रपेमहि


कर्मणिएकद्विबहु
प्रथमत्रप्येत त्रप्येयाताम् त्रप्येरन्
मध्यमत्रप्येथाः त्रप्येयाथाम् त्रप्येध्वम्
उत्तमत्रप्येय त्रप्येवहि त्रप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमत्रपताम् त्रपेताम् त्रपन्ताम्
मध्यमत्रपस्व त्रपेथाम् त्रपध्वम्
उत्तमत्रपै त्रपावहै त्रपामहै


कर्मणिएकद्विबहु
प्रथमत्रप्यताम् त्रप्येताम् त्रप्यन्ताम्
मध्यमत्रप्यस्व त्रप्येथाम् त्रप्यध्वम्
उत्तमत्रप्यै त्रप्यावहै त्रप्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमत्रपिष्यते त्रपिष्येते त्रपिष्यन्ते
मध्यमत्रपिष्यसे त्रपिष्येथे त्रपिष्यध्वे
उत्तमत्रपिष्ये त्रपिष्यावहे त्रपिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रप्ता त्रपिता त्रप्तारौ त्रपितारौ त्रप्तारः त्रपितारः
मध्यमत्रप्तासि त्रपितासि त्रप्तास्थः त्रपितास्थः त्रप्तास्थ त्रपितास्थ
उत्तमत्रप्तास्मि त्रपितास्मि त्रप्तास्वः त्रपितास्वः त्रप्तास्मः त्रपितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमत्रेपे त्रेपाते त्रेपिरे
मध्यमत्रेप्से त्रेपिषे त्रेपाथे त्रेब्ध्वे त्रेपिध्वे
उत्तमत्रेपे त्रेप्वहे त्रेपिवहे त्रेप्महे त्रेपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रप्यात् त्रप्यास्ताम् त्रप्यासुः
मध्यमत्रप्याः त्रप्यास्तम् त्रप्यास्त
उत्तमत्रप्यासम् त्रप्यास्व त्रप्यास्म

कृदन्त

क्त
त्रपित m. n. त्रपिता f.

क्त
त्रप्त m. n. त्रप्ता f.

क्तवतु
त्रप्तवत् m. n. त्रप्तवती f.

क्तवतु
त्रपितवत् m. n. त्रपितवती f.

शानच्
त्रपमाण m. n. त्रपमाणा f.

शानच् कर्मणि
त्रप्यमाण m. n. त्रप्यमाणा f.

लुडादेश आत्म
त्रपिष्यमाण m. n. त्रपिष्यमाणा f.

तव्य
त्रप्तव्य m. n. त्रप्तव्या f.

तव्य
त्रपितव्य m. n. त्रपितव्या f.

यत्
त्रप्य m. n. त्रप्या f.

अनीयर्
त्रपणीय m. n. त्रपणीया f.

लिडादेश आत्म
त्रेपाण m. n. त्रेपाणा f.

अव्यय

तुमुन्
त्रप्तुम्

तुमुन्
त्रपितुम्

क्त्वा
त्रप्त्वा

क्त्वा
त्रपित्वा

ल्यप्
॰त्रप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमत्रपयति त्रपयतः त्रपयन्ति
मध्यमत्रपयसि त्रपयथः त्रपयथ
उत्तमत्रपयामि त्रपयावः त्रपयामः


आत्मनेपदेएकद्विबहु
प्रथमत्रपयते त्रपयेते त्रपयन्ते
मध्यमत्रपयसे त्रपयेथे त्रपयध्वे
उत्तमत्रपये त्रपयावहे त्रपयामहे


कर्मणिएकद्विबहु
प्रथमत्रप्यते त्रप्येते त्रप्यन्ते
मध्यमत्रप्यसे त्रप्येथे त्रप्यध्वे
उत्तमत्रप्ये त्रप्यावहे त्रप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअत्रपयत् अत्रपयताम् अत्रपयन्
मध्यमअत्रपयः अत्रपयतम् अत्रपयत
उत्तमअत्रपयम् अत्रपयाव अत्रपयाम


आत्मनेपदेएकद्विबहु
प्रथमअत्रपयत अत्रपयेताम् अत्रपयन्त
मध्यमअत्रपयथाः अत्रपयेथाम् अत्रपयध्वम्
उत्तमअत्रपये अत्रपयावहि अत्रपयामहि


कर्मणिएकद्विबहु
प्रथमअत्रप्यत अत्रप्येताम् अत्रप्यन्त
मध्यमअत्रप्यथाः अत्रप्येथाम् अत्रप्यध्वम्
उत्तमअत्रप्ये अत्रप्यावहि अत्रप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमत्रपयेत् त्रपयेताम् त्रपयेयुः
मध्यमत्रपयेः त्रपयेतम् त्रपयेत
उत्तमत्रपयेयम् त्रपयेव त्रपयेम


आत्मनेपदेएकद्विबहु
प्रथमत्रपयेत त्रपयेयाताम् त्रपयेरन्
मध्यमत्रपयेथाः त्रपयेयाथाम् त्रपयेध्वम्
उत्तमत्रपयेय त्रपयेवहि त्रपयेमहि


कर्मणिएकद्विबहु
प्रथमत्रप्येत त्रप्येयाताम् त्रप्येरन्
मध्यमत्रप्येथाः त्रप्येयाथाम् त्रप्येध्वम्
उत्तमत्रप्येय त्रप्येवहि त्रप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमत्रपयतु त्रपयताम् त्रपयन्तु
मध्यमत्रपय त्रपयतम् त्रपयत
उत्तमत्रपयाणि त्रपयाव त्रपयाम


आत्मनेपदेएकद्विबहु
प्रथमत्रपयताम् त्रपयेताम् त्रपयन्ताम्
मध्यमत्रपयस्व त्रपयेथाम् त्रपयध्वम्
उत्तमत्रपयै त्रपयावहै त्रपयामहै


कर्मणिएकद्विबहु
प्रथमत्रप्यताम् त्रप्येताम् त्रप्यन्ताम्
मध्यमत्रप्यस्व त्रप्येथाम् त्रप्यध्वम्
उत्तमत्रप्यै त्रप्यावहै त्रप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमत्रपयिष्यति त्रपयिष्यतः त्रपयिष्यन्ति
मध्यमत्रपयिष्यसि त्रपयिष्यथः त्रपयिष्यथ
उत्तमत्रपयिष्यामि त्रपयिष्यावः त्रपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमत्रपयिष्यते त्रपयिष्येते त्रपयिष्यन्ते
मध्यमत्रपयिष्यसे त्रपयिष्येथे त्रपयिष्यध्वे
उत्तमत्रपयिष्ये त्रपयिष्यावहे त्रपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमत्रपयिता त्रपयितारौ त्रपयितारः
मध्यमत्रपयितासि त्रपयितास्थः त्रपयितास्थ
उत्तमत्रपयितास्मि त्रपयितास्वः त्रपयितास्मः

कृदन्त

क्त
त्रपित m. n. त्रपिता f.

क्तवतु
त्रपितवत् m. n. त्रपितवती f.

शतृ
त्रपयत् m. n. त्रपयन्ती f.

शानच्
त्रपयमाण m. n. त्रपयमाणा f.

शानच् कर्मणि
त्रप्यमाण m. n. त्रप्यमाणा f.

लुडादेश पर
त्रपयिष्यत् m. n. त्रपयिष्यन्ती f.

लुडादेश आत्म
त्रपयिष्यमाण m. n. त्रपयिष्यमाणा f.

यत्
त्रप्य m. n. त्रप्या f.

अनीयर्
त्रपणीय m. n. त्रपणीया f.

तव्य
त्रपयितव्य m. n. त्रपयितव्या f.

अव्यय

तुमुन्
त्रपयितुम्

क्त्वा
त्रपयित्वा

ल्यप्
॰त्रप्य

लिट्
त्रपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria