Declension table of ?trapitavat

Deva

MasculineSingularDualPlural
Nominativetrapitavān trapitavantau trapitavantaḥ
Vocativetrapitavan trapitavantau trapitavantaḥ
Accusativetrapitavantam trapitavantau trapitavataḥ
Instrumentaltrapitavatā trapitavadbhyām trapitavadbhiḥ
Dativetrapitavate trapitavadbhyām trapitavadbhyaḥ
Ablativetrapitavataḥ trapitavadbhyām trapitavadbhyaḥ
Genitivetrapitavataḥ trapitavatoḥ trapitavatām
Locativetrapitavati trapitavatoḥ trapitavatsu

Compound trapitavat -

Adverb -trapitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria