Conjugation tables of tark

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttarkayāmi tarkayāvaḥ tarkayāmaḥ
Secondtarkayasi tarkayathaḥ tarkayatha
Thirdtarkayati tarkayataḥ tarkayanti


MiddleSingularDualPlural
Firsttarkaye tarkayāvahe tarkayāmahe
Secondtarkayase tarkayethe tarkayadhve
Thirdtarkayate tarkayete tarkayante


PassiveSingularDualPlural
Firsttarkye tarkyāvahe tarkyāmahe
Secondtarkyase tarkyethe tarkyadhve
Thirdtarkyate tarkyete tarkyante


Imperfect

ActiveSingularDualPlural
Firstatarkayam atarkayāva atarkayāma
Secondatarkayaḥ atarkayatam atarkayata
Thirdatarkayat atarkayatām atarkayan


MiddleSingularDualPlural
Firstatarkaye atarkayāvahi atarkayāmahi
Secondatarkayathāḥ atarkayethām atarkayadhvam
Thirdatarkayata atarkayetām atarkayanta


PassiveSingularDualPlural
Firstatarkye atarkyāvahi atarkyāmahi
Secondatarkyathāḥ atarkyethām atarkyadhvam
Thirdatarkyata atarkyetām atarkyanta


Optative

ActiveSingularDualPlural
Firsttarkayeyam tarkayeva tarkayema
Secondtarkayeḥ tarkayetam tarkayeta
Thirdtarkayet tarkayetām tarkayeyuḥ


MiddleSingularDualPlural
Firsttarkayeya tarkayevahi tarkayemahi
Secondtarkayethāḥ tarkayeyāthām tarkayedhvam
Thirdtarkayeta tarkayeyātām tarkayeran


PassiveSingularDualPlural
Firsttarkyeya tarkyevahi tarkyemahi
Secondtarkyethāḥ tarkyeyāthām tarkyedhvam
Thirdtarkyeta tarkyeyātām tarkyeran


Imperative

ActiveSingularDualPlural
Firsttarkayāṇi tarkayāva tarkayāma
Secondtarkaya tarkayatam tarkayata
Thirdtarkayatu tarkayatām tarkayantu


MiddleSingularDualPlural
Firsttarkayai tarkayāvahai tarkayāmahai
Secondtarkayasva tarkayethām tarkayadhvam
Thirdtarkayatām tarkayetām tarkayantām


PassiveSingularDualPlural
Firsttarkyai tarkyāvahai tarkyāmahai
Secondtarkyasva tarkyethām tarkyadhvam
Thirdtarkyatām tarkyetām tarkyantām


Future

ActiveSingularDualPlural
Firsttarkayiṣyāmi tarkayiṣyāvaḥ tarkayiṣyāmaḥ
Secondtarkayiṣyasi tarkayiṣyathaḥ tarkayiṣyatha
Thirdtarkayiṣyati tarkayiṣyataḥ tarkayiṣyanti


MiddleSingularDualPlural
Firsttarkayiṣye tarkayiṣyāvahe tarkayiṣyāmahe
Secondtarkayiṣyase tarkayiṣyethe tarkayiṣyadhve
Thirdtarkayiṣyate tarkayiṣyete tarkayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttarkayitāsmi tarkayitāsvaḥ tarkayitāsmaḥ
Secondtarkayitāsi tarkayitāsthaḥ tarkayitāstha
Thirdtarkayitā tarkayitārau tarkayitāraḥ


Aorist

ActiveSingularDualPlural
Firstatatarkam atatarkāva atatarkāma
Secondatatarkaḥ atatarkatam atatarkata
Thirdatatarkat atatarkatām atatarkan


MiddleSingularDualPlural
Firstatatarke atatarkāvahi atatarkāmahi
Secondatatarkathāḥ atatarkethām atatarkadhvam
Thirdatatarkata atatarketām atatarkanta

Participles

Past Passive Participle
tarkita m. n. tarkitā f.

Past Active Participle
tarkitavat m. n. tarkitavatī f.

Present Active Participle
tarkayat m. n. tarkayantī f.

Present Middle Participle
tarkayamāṇa m. n. tarkayamāṇā f.

Present Passive Participle
tarkyamāṇa m. n. tarkyamāṇā f.

Future Active Participle
tarkayiṣyat m. n. tarkayiṣyantī f.

Future Middle Participle
tarkayiṣyamāṇa m. n. tarkayiṣyamāṇā f.

Future Passive Participle
tarkayitavya m. n. tarkayitavyā f.

Future Passive Participle
tarkya m. n. tarkyā f.

Future Passive Participle
tarkaṇīya m. n. tarkaṇīyā f.

Indeclinable forms

Infinitive
tarkayitum

Absolutive
tarkayitvā

Absolutive
-tarkya

Periphrastic Perfect
tarkayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria