Declension table of ?tarkayitavya

Deva

MasculineSingularDualPlural
Nominativetarkayitavyaḥ tarkayitavyau tarkayitavyāḥ
Vocativetarkayitavya tarkayitavyau tarkayitavyāḥ
Accusativetarkayitavyam tarkayitavyau tarkayitavyān
Instrumentaltarkayitavyena tarkayitavyābhyām tarkayitavyaiḥ tarkayitavyebhiḥ
Dativetarkayitavyāya tarkayitavyābhyām tarkayitavyebhyaḥ
Ablativetarkayitavyāt tarkayitavyābhyām tarkayitavyebhyaḥ
Genitivetarkayitavyasya tarkayitavyayoḥ tarkayitavyānām
Locativetarkayitavye tarkayitavyayoḥ tarkayitavyeṣu

Compound tarkayitavya -

Adverb -tarkayitavyam -tarkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria