Declension table of ?tarkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetarkayiṣyamāṇā tarkayiṣyamāṇe tarkayiṣyamāṇāḥ
Vocativetarkayiṣyamāṇe tarkayiṣyamāṇe tarkayiṣyamāṇāḥ
Accusativetarkayiṣyamāṇām tarkayiṣyamāṇe tarkayiṣyamāṇāḥ
Instrumentaltarkayiṣyamāṇayā tarkayiṣyamāṇābhyām tarkayiṣyamāṇābhiḥ
Dativetarkayiṣyamāṇāyai tarkayiṣyamāṇābhyām tarkayiṣyamāṇābhyaḥ
Ablativetarkayiṣyamāṇāyāḥ tarkayiṣyamāṇābhyām tarkayiṣyamāṇābhyaḥ
Genitivetarkayiṣyamāṇāyāḥ tarkayiṣyamāṇayoḥ tarkayiṣyamāṇānām
Locativetarkayiṣyamāṇāyām tarkayiṣyamāṇayoḥ tarkayiṣyamāṇāsu

Adverb -tarkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria