Declension table of ?tarkitavat

Deva

MasculineSingularDualPlural
Nominativetarkitavān tarkitavantau tarkitavantaḥ
Vocativetarkitavan tarkitavantau tarkitavantaḥ
Accusativetarkitavantam tarkitavantau tarkitavataḥ
Instrumentaltarkitavatā tarkitavadbhyām tarkitavadbhiḥ
Dativetarkitavate tarkitavadbhyām tarkitavadbhyaḥ
Ablativetarkitavataḥ tarkitavadbhyām tarkitavadbhyaḥ
Genitivetarkitavataḥ tarkitavatoḥ tarkitavatām
Locativetarkitavati tarkitavatoḥ tarkitavatsu

Compound tarkitavat -

Adverb -tarkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria