Conjugation tables of tam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttāmyāmi tāmyāvaḥ tāmyāmaḥ
Secondtāmyasi tāmyathaḥ tāmyatha
Thirdtāmyati tāmyataḥ tāmyanti


PassiveSingularDualPlural
Firsttamye tamyāvahe tamyāmahe
Secondtamyase tamyethe tamyadhve
Thirdtamyate tamyete tamyante


Imperfect

ActiveSingularDualPlural
Firstatāmyam atāmyāva atāmyāma
Secondatāmyaḥ atāmyatam atāmyata
Thirdatāmyat atāmyatām atāmyan


PassiveSingularDualPlural
Firstatamye atamyāvahi atamyāmahi
Secondatamyathāḥ atamyethām atamyadhvam
Thirdatamyata atamyetām atamyanta


Optative

ActiveSingularDualPlural
Firsttāmyeyam tāmyeva tāmyema
Secondtāmyeḥ tāmyetam tāmyeta
Thirdtāmyet tāmyetām tāmyeyuḥ


PassiveSingularDualPlural
Firsttamyeya tamyevahi tamyemahi
Secondtamyethāḥ tamyeyāthām tamyedhvam
Thirdtamyeta tamyeyātām tamyeran


Imperative

ActiveSingularDualPlural
Firsttāmyāni tāmyāva tāmyāma
Secondtāmya tāmyatam tāmyata
Thirdtāmyatu tāmyatām tāmyantu


PassiveSingularDualPlural
Firsttamyai tamyāvahai tamyāmahai
Secondtamyasva tamyethām tamyadhvam
Thirdtamyatām tamyetām tamyantām


Future

ActiveSingularDualPlural
Firsttamiṣyāmi tamiṣyāvaḥ tamiṣyāmaḥ
Secondtamiṣyasi tamiṣyathaḥ tamiṣyatha
Thirdtamiṣyati tamiṣyataḥ tamiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttamitāsmi tamitāsvaḥ tamitāsmaḥ
Secondtamitāsi tamitāsthaḥ tamitāstha
Thirdtamitā tamitārau tamitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatāma tatama temiva temima
Secondtemitha tatantha temathuḥ tema
Thirdtatāma tematuḥ temuḥ


Benedictive

ActiveSingularDualPlural
Firsttamyāsam tamyāsva tamyāsma
Secondtamyāḥ tamyāstam tamyāsta
Thirdtamyāt tamyāstām tamyāsuḥ

Participles

Past Passive Participle
tamita m. n. tamitā f.

Past Active Participle
tamitavat m. n. tamitavatī f.

Present Active Participle
tāmyat m. n. tāmyantī f.

Present Passive Participle
tamyamāna m. n. tamyamānā f.

Future Active Participle
tamiṣyat m. n. tamiṣyantī f.

Future Passive Participle
tamitavya m. n. tamitavyā f.

Future Passive Participle
tamya m. n. tamyā f.

Future Passive Participle
tamanīya m. n. tamanīyā f.

Perfect Active Participle
temivas m. n. temuṣī f.

Indeclinable forms

Infinitive
tamitum

Absolutive
tamitvā

Absolutive
tantvā

Absolutive
-tamya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria