Declension table of ?tamyamāna

Deva

NeuterSingularDualPlural
Nominativetamyamānam tamyamāne tamyamānāni
Vocativetamyamāna tamyamāne tamyamānāni
Accusativetamyamānam tamyamāne tamyamānāni
Instrumentaltamyamānena tamyamānābhyām tamyamānaiḥ
Dativetamyamānāya tamyamānābhyām tamyamānebhyaḥ
Ablativetamyamānāt tamyamānābhyām tamyamānebhyaḥ
Genitivetamyamānasya tamyamānayoḥ tamyamānānām
Locativetamyamāne tamyamānayoḥ tamyamāneṣu

Compound tamyamāna -

Adverb -tamyamānam -tamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria