तिङन्तावली तम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमताम्यति ताम्यतः ताम्यन्ति
मध्यमताम्यसि ताम्यथः ताम्यथ
उत्तमताम्यामि ताम्यावः ताम्यामः


कर्मणिएकद्विबहु
प्रथमतम्यते तम्येते तम्यन्ते
मध्यमतम्यसे तम्येथे तम्यध्वे
उत्तमतम्ये तम्यावहे तम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअताम्यत् अताम्यताम् अताम्यन्
मध्यमअताम्यः अताम्यतम् अताम्यत
उत्तमअताम्यम् अताम्याव अताम्याम


कर्मणिएकद्विबहु
प्रथमअतम्यत अतम्येताम् अतम्यन्त
मध्यमअतम्यथाः अतम्येथाम् अतम्यध्वम्
उत्तमअतम्ये अतम्यावहि अतम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमताम्येत् ताम्येताम् ताम्येयुः
मध्यमताम्येः ताम्येतम् ताम्येत
उत्तमताम्येयम् ताम्येव ताम्येम


कर्मणिएकद्विबहु
प्रथमतम्येत तम्येयाताम् तम्येरन्
मध्यमतम्येथाः तम्येयाथाम् तम्येध्वम्
उत्तमतम्येय तम्येवहि तम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमताम्यतु ताम्यताम् ताम्यन्तु
मध्यमताम्य ताम्यतम् ताम्यत
उत्तमताम्यानि ताम्याव ताम्याम


कर्मणिएकद्विबहु
प्रथमतम्यताम् तम्येताम् तम्यन्ताम्
मध्यमतम्यस्व तम्येथाम् तम्यध्वम्
उत्तमतम्यै तम्यावहै तम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमतमिष्यति तमिष्यतः तमिष्यन्ति
मध्यमतमिष्यसि तमिष्यथः तमिष्यथ
उत्तमतमिष्यामि तमिष्यावः तमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमतमिता तमितारौ तमितारः
मध्यमतमितासि तमितास्थः तमितास्थ
उत्तमतमितास्मि तमितास्वः तमितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतताम तेमतुः तेमुः
मध्यमतेमिथ ततन्थ तेमथुः तेम
उत्तमतताम ततम तेमिव तेमिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतम्यात् तम्यास्ताम् तम्यासुः
मध्यमतम्याः तम्यास्तम् तम्यास्त
उत्तमतम्यासम् तम्यास्व तम्यास्म

कृदन्त

क्त
तमित m. n. तमिता f.

क्तवतु
तमितवत् m. n. तमितवती f.

शतृ
ताम्यत् m. n. ताम्यन्ती f.

शानच् कर्मणि
तम्यमान m. n. तम्यमाना f.

लुडादेश पर
तमिष्यत् m. n. तमिष्यन्ती f.

तव्य
तमितव्य m. n. तमितव्या f.

यत्
तम्य m. n. तम्या f.

अनीयर्
तमनीय m. n. तमनीया f.

लिडादेश पर
तेमिवस् m. n. तेमुषी f.

अव्यय

तुमुन्
तमितुम्

क्त्वा
तमित्वा

क्त्वा
तन्त्वा

ल्यप्
॰तम्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria