Declension table of ?tamitavyā

Deva

FeminineSingularDualPlural
Nominativetamitavyā tamitavye tamitavyāḥ
Vocativetamitavye tamitavye tamitavyāḥ
Accusativetamitavyām tamitavye tamitavyāḥ
Instrumentaltamitavyayā tamitavyābhyām tamitavyābhiḥ
Dativetamitavyāyai tamitavyābhyām tamitavyābhyaḥ
Ablativetamitavyāyāḥ tamitavyābhyām tamitavyābhyaḥ
Genitivetamitavyāyāḥ tamitavyayoḥ tamitavyānām
Locativetamitavyāyām tamitavyayoḥ tamitavyāsu

Adverb -tamitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria