तिङन्तावली स्फल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फलति स्फलतः स्फलन्ति
मध्यमस्फलसि स्फलथः स्फलथ
उत्तमस्फलामि स्फलावः स्फलामः


कर्मणिएकद्विबहु
प्रथमस्फल्यते स्फल्येते स्फल्यन्ते
मध्यमस्फल्यसे स्फल्येथे स्फल्यध्वे
उत्तमस्फल्ये स्फल्यावहे स्फल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फलत् अस्फलताम् अस्फलन्
मध्यमअस्फलः अस्फलतम् अस्फलत
उत्तमअस्फलम् अस्फलाव अस्फलाम


कर्मणिएकद्विबहु
प्रथमअस्फल्यत अस्फल्येताम् अस्फल्यन्त
मध्यमअस्फल्यथाः अस्फल्येथाम् अस्फल्यध्वम्
उत्तमअस्फल्ये अस्फल्यावहि अस्फल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फलेत् स्फलेताम् स्फलेयुः
मध्यमस्फलेः स्फलेतम् स्फलेत
उत्तमस्फलेयम् स्फलेव स्फलेम


कर्मणिएकद्विबहु
प्रथमस्फल्येत स्फल्येयाताम् स्फल्येरन्
मध्यमस्फल्येथाः स्फल्येयाथाम् स्फल्येध्वम्
उत्तमस्फल्येय स्फल्येवहि स्फल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फलतु स्फलताम् स्फलन्तु
मध्यमस्फल स्फलतम् स्फलत
उत्तमस्फलानि स्फलाव स्फलाम


कर्मणिएकद्विबहु
प्रथमस्फल्यताम् स्फल्येताम् स्फल्यन्ताम्
मध्यमस्फल्यस्व स्फल्येथाम् स्फल्यध्वम्
उत्तमस्फल्यै स्फल्यावहै स्फल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फलिष्यति स्फलिष्यतः स्फलिष्यन्ति
मध्यमस्फलिष्यसि स्फलिष्यथः स्फलिष्यथ
उत्तमस्फलिष्यामि स्फलिष्यावः स्फलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फलिता स्फलितारौ स्फलितारः
मध्यमस्फलितासि स्फलितास्थः स्फलितास्थ
उत्तमस्फलितास्मि स्फलितास्वः स्फलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपस्फाल पस्फलतुः पस्फलुः
मध्यमपस्फलिथ पस्फलथुः पस्फल
उत्तमपस्फाल पस्फल पस्फलिव पस्फलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फल्यात् स्फल्यास्ताम् स्फल्यासुः
मध्यमस्फल्याः स्फल्यास्तम् स्फल्यास्त
उत्तमस्फल्यासम् स्फल्यास्व स्फल्यास्म

कृदन्त

क्त
स्फल्त m. n. स्फल्ता f.

क्तवतु
स्फल्तवत् m. n. स्फल्तवती f.

शतृ
स्फलत् m. n. स्फलन्ती f.

शानच् कर्मणि
स्फल्यमान m. n. स्फल्यमाना f.

लुडादेश पर
स्फलिष्यत् m. n. स्फलिष्यन्ती f.

तव्य
स्फलितव्य m. n. स्फलितव्या f.

यत्
स्फाल्य m. n. स्फाल्या f.

अनीयर्
स्फलनीय m. n. स्फलनीया f.

लिडादेश पर
पस्फल्वस् m. n. पस्फलुषी f.

अव्यय

तुमुन्
स्फलितुम्

क्त्वा
स्फल्त्वा

ल्यप्
॰स्फल्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्फालयति स्फालयतः स्फालयन्ति
मध्यमस्फालयसि स्फालयथः स्फालयथ
उत्तमस्फालयामि स्फालयावः स्फालयामः


आत्मनेपदेएकद्विबहु
प्रथमस्फालयते स्फालयेते स्फालयन्ते
मध्यमस्फालयसे स्फालयेथे स्फालयध्वे
उत्तमस्फालये स्फालयावहे स्फालयामहे


कर्मणिएकद्विबहु
प्रथमस्फाल्यते स्फाल्येते स्फाल्यन्ते
मध्यमस्फाल्यसे स्फाल्येथे स्फाल्यध्वे
उत्तमस्फाल्ये स्फाल्यावहे स्फाल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्फालयत् अस्फालयताम् अस्फालयन्
मध्यमअस्फालयः अस्फालयतम् अस्फालयत
उत्तमअस्फालयम् अस्फालयाव अस्फालयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्फालयत अस्फालयेताम् अस्फालयन्त
मध्यमअस्फालयथाः अस्फालयेथाम् अस्फालयध्वम्
उत्तमअस्फालये अस्फालयावहि अस्फालयामहि


कर्मणिएकद्विबहु
प्रथमअस्फाल्यत अस्फाल्येताम् अस्फाल्यन्त
मध्यमअस्फाल्यथाः अस्फाल्येथाम् अस्फाल्यध्वम्
उत्तमअस्फाल्ये अस्फाल्यावहि अस्फाल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्फालयेत् स्फालयेताम् स्फालयेयुः
मध्यमस्फालयेः स्फालयेतम् स्फालयेत
उत्तमस्फालयेयम् स्फालयेव स्फालयेम


आत्मनेपदेएकद्विबहु
प्रथमस्फालयेत स्फालयेयाताम् स्फालयेरन्
मध्यमस्फालयेथाः स्फालयेयाथाम् स्फालयेध्वम्
उत्तमस्फालयेय स्फालयेवहि स्फालयेमहि


कर्मणिएकद्विबहु
प्रथमस्फाल्येत स्फाल्येयाताम् स्फाल्येरन्
मध्यमस्फाल्येथाः स्फाल्येयाथाम् स्फाल्येध्वम्
उत्तमस्फाल्येय स्फाल्येवहि स्फाल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्फालयतु स्फालयताम् स्फालयन्तु
मध्यमस्फालय स्फालयतम् स्फालयत
उत्तमस्फालयानि स्फालयाव स्फालयाम


आत्मनेपदेएकद्विबहु
प्रथमस्फालयताम् स्फालयेताम् स्फालयन्ताम्
मध्यमस्फालयस्व स्फालयेथाम् स्फालयध्वम्
उत्तमस्फालयै स्फालयावहै स्फालयामहै


कर्मणिएकद्विबहु
प्रथमस्फाल्यताम् स्फाल्येताम् स्फाल्यन्ताम्
मध्यमस्फाल्यस्व स्फाल्येथाम् स्फाल्यध्वम्
उत्तमस्फाल्यै स्फाल्यावहै स्फाल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्फालयिष्यति स्फालयिष्यतः स्फालयिष्यन्ति
मध्यमस्फालयिष्यसि स्फालयिष्यथः स्फालयिष्यथ
उत्तमस्फालयिष्यामि स्फालयिष्यावः स्फालयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्फालयिष्यते स्फालयिष्येते स्फालयिष्यन्ते
मध्यमस्फालयिष्यसे स्फालयिष्येथे स्फालयिष्यध्वे
उत्तमस्फालयिष्ये स्फालयिष्यावहे स्फालयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्फालयिता स्फालयितारौ स्फालयितारः
मध्यमस्फालयितासि स्फालयितास्थः स्फालयितास्थ
उत्तमस्फालयितास्मि स्फालयितास्वः स्फालयितास्मः

कृदन्त

क्त
स्फालित m. n. स्फालिता f.

क्तवतु
स्फालितवत् m. n. स्फालितवती f.

शतृ
स्फालयत् m. n. स्फालयन्ती f.

शानच्
स्फालयमान m. n. स्फालयमाना f.

शानच् कर्मणि
स्फाल्यमान m. n. स्फाल्यमाना f.

लुडादेश पर
स्फालयिष्यत् m. n. स्फालयिष्यन्ती f.

लुडादेश आत्म
स्फालयिष्यमाण m. n. स्फालयिष्यमाणा f.

यत्
स्फाल्य m. n. स्फाल्या f.

अनीयर्
स्फालनीय m. n. स्फालनीया f.

तव्य
स्फालयितव्य m. n. स्फालयितव्या f.

अव्यय

तुमुन्
स्फालयितुम्

क्त्वा
स्फालयित्वा

ल्यप्
॰स्फाल्य

लिट्
स्फालयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria