तिङन्तावली
स्फल्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फलति
स्फलतः
स्फलन्ति
मध्यम
स्फलसि
स्फलथः
स्फलथ
उत्तम
स्फलामि
स्फलावः
स्फलामः
कर्मणि
एक
द्वि
बहु
प्रथम
स्फल्यते
स्फल्येते
स्फल्यन्ते
मध्यम
स्फल्यसे
स्फल्येथे
स्फल्यध्वे
उत्तम
स्फल्ये
स्फल्यावहे
स्फल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्फलत्
अस्फलताम्
अस्फलन्
मध्यम
अस्फलः
अस्फलतम्
अस्फलत
उत्तम
अस्फलम्
अस्फलाव
अस्फलाम
कर्मणि
एक
द्वि
बहु
प्रथम
अस्फल्यत
अस्फल्येताम्
अस्फल्यन्त
मध्यम
अस्फल्यथाः
अस्फल्येथाम्
अस्फल्यध्वम्
उत्तम
अस्फल्ये
अस्फल्यावहि
अस्फल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फलेत्
स्फलेताम्
स्फलेयुः
मध्यम
स्फलेः
स्फलेतम्
स्फलेत
उत्तम
स्फलेयम्
स्फलेव
स्फलेम
कर्मणि
एक
द्वि
बहु
प्रथम
स्फल्येत
स्फल्येयाताम्
स्फल्येरन्
मध्यम
स्फल्येथाः
स्फल्येयाथाम्
स्फल्येध्वम्
उत्तम
स्फल्येय
स्फल्येवहि
स्फल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फलतु
स्फलताम्
स्फलन्तु
मध्यम
स्फल
स्फलतम्
स्फलत
उत्तम
स्फलानि
स्फलाव
स्फलाम
कर्मणि
एक
द्वि
बहु
प्रथम
स्फल्यताम्
स्फल्येताम्
स्फल्यन्ताम्
मध्यम
स्फल्यस्व
स्फल्येथाम्
स्फल्यध्वम्
उत्तम
स्फल्यै
स्फल्यावहै
स्फल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फलिष्यति
स्फलिष्यतः
स्फलिष्यन्ति
मध्यम
स्फलिष्यसि
स्फलिष्यथः
स्फलिष्यथ
उत्तम
स्फलिष्यामि
स्फलिष्यावः
स्फलिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फलिता
स्फलितारौ
स्फलितारः
मध्यम
स्फलितासि
स्फलितास्थः
स्फलितास्थ
उत्तम
स्फलितास्मि
स्फलितास्वः
स्फलितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
पस्फाल
पस्फलतुः
पस्फलुः
मध्यम
पस्फलिथ
पस्फलथुः
पस्फल
उत्तम
पस्फाल
पस्फल
पस्फलिव
पस्फलिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फल्यात्
स्फल्यास्ताम्
स्फल्यासुः
मध्यम
स्फल्याः
स्फल्यास्तम्
स्फल्यास्त
उत्तम
स्फल्यासम्
स्फल्यास्व
स्फल्यास्म
कृदन्त
क्त
स्फल्त
m.
n.
स्फल्ता
f.
क्तवतु
स्फल्तवत्
m.
n.
स्फल्तवती
f.
शतृ
स्फलत्
m.
n.
स्फलन्ती
f.
शानच् कर्मणि
स्फल्यमान
m.
n.
स्फल्यमाना
f.
लुडादेश पर
स्फलिष्यत्
m.
n.
स्फलिष्यन्ती
f.
तव्य
स्फलितव्य
m.
n.
स्फलितव्या
f.
यत्
स्फाल्य
m.
n.
स्फाल्या
f.
अनीयर्
स्फलनीय
m.
n.
स्फलनीया
f.
लिडादेश पर
पस्फल्वस्
m.
n.
पस्फलुषी
f.
अव्यय
तुमुन्
स्फलितुम्
क्त्वा
स्फल्त्वा
ल्यप्
॰स्फल्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फालयति
स्फालयतः
स्फालयन्ति
मध्यम
स्फालयसि
स्फालयथः
स्फालयथ
उत्तम
स्फालयामि
स्फालयावः
स्फालयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फालयते
स्फालयेते
स्फालयन्ते
मध्यम
स्फालयसे
स्फालयेथे
स्फालयध्वे
उत्तम
स्फालये
स्फालयावहे
स्फालयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
स्फाल्यते
स्फाल्येते
स्फाल्यन्ते
मध्यम
स्फाल्यसे
स्फाल्येथे
स्फाल्यध्वे
उत्तम
स्फाल्ये
स्फाल्यावहे
स्फाल्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अस्फालयत्
अस्फालयताम्
अस्फालयन्
मध्यम
अस्फालयः
अस्फालयतम्
अस्फालयत
उत्तम
अस्फालयम्
अस्फालयाव
अस्फालयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अस्फालयत
अस्फालयेताम्
अस्फालयन्त
मध्यम
अस्फालयथाः
अस्फालयेथाम्
अस्फालयध्वम्
उत्तम
अस्फालये
अस्फालयावहि
अस्फालयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अस्फाल्यत
अस्फाल्येताम्
अस्फाल्यन्त
मध्यम
अस्फाल्यथाः
अस्फाल्येथाम्
अस्फाल्यध्वम्
उत्तम
अस्फाल्ये
अस्फाल्यावहि
अस्फाल्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फालयेत्
स्फालयेताम्
स्फालयेयुः
मध्यम
स्फालयेः
स्फालयेतम्
स्फालयेत
उत्तम
स्फालयेयम्
स्फालयेव
स्फालयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फालयेत
स्फालयेयाताम्
स्फालयेरन्
मध्यम
स्फालयेथाः
स्फालयेयाथाम्
स्फालयेध्वम्
उत्तम
स्फालयेय
स्फालयेवहि
स्फालयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
स्फाल्येत
स्फाल्येयाताम्
स्फाल्येरन्
मध्यम
स्फाल्येथाः
स्फाल्येयाथाम्
स्फाल्येध्वम्
उत्तम
स्फाल्येय
स्फाल्येवहि
स्फाल्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फालयतु
स्फालयताम्
स्फालयन्तु
मध्यम
स्फालय
स्फालयतम्
स्फालयत
उत्तम
स्फालयानि
स्फालयाव
स्फालयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फालयताम्
स्फालयेताम्
स्फालयन्ताम्
मध्यम
स्फालयस्व
स्फालयेथाम्
स्फालयध्वम्
उत्तम
स्फालयै
स्फालयावहै
स्फालयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
स्फाल्यताम्
स्फाल्येताम्
स्फाल्यन्ताम्
मध्यम
स्फाल्यस्व
स्फाल्येथाम्
स्फाल्यध्वम्
उत्तम
स्फाल्यै
स्फाल्यावहै
स्फाल्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फालयिष्यति
स्फालयिष्यतः
स्फालयिष्यन्ति
मध्यम
स्फालयिष्यसि
स्फालयिष्यथः
स्फालयिष्यथ
उत्तम
स्फालयिष्यामि
स्फालयिष्यावः
स्फालयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
स्फालयिष्यते
स्फालयिष्येते
स्फालयिष्यन्ते
मध्यम
स्फालयिष्यसे
स्फालयिष्येथे
स्फालयिष्यध्वे
उत्तम
स्फालयिष्ये
स्फालयिष्यावहे
स्फालयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
स्फालयिता
स्फालयितारौ
स्फालयितारः
मध्यम
स्फालयितासि
स्फालयितास्थः
स्फालयितास्थ
उत्तम
स्फालयितास्मि
स्फालयितास्वः
स्फालयितास्मः
कृदन्त
क्त
स्फालित
m.
n.
स्फालिता
f.
क्तवतु
स्फालितवत्
m.
n.
स्फालितवती
f.
शतृ
स्फालयत्
m.
n.
स्फालयन्ती
f.
शानच्
स्फालयमान
m.
n.
स्फालयमाना
f.
शानच् कर्मणि
स्फाल्यमान
m.
n.
स्फाल्यमाना
f.
लुडादेश पर
स्फालयिष्यत्
m.
n.
स्फालयिष्यन्ती
f.
लुडादेश आत्म
स्फालयिष्यमाण
m.
n.
स्फालयिष्यमाणा
f.
यत्
स्फाल्य
m.
n.
स्फाल्या
f.
अनीयर्
स्फालनीय
m.
n.
स्फालनीया
f.
तव्य
स्फालयितव्य
m.
n.
स्फालयितव्या
f.
अव्यय
तुमुन्
स्फालयितुम्
क्त्वा
स्फालयित्वा
ल्यप्
॰स्फाल्य
लिट्
स्फालयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024