सुबन्तावली ?स्फालयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमास्फालयिष्यमाणा स्फालयिष्यमाणे स्फालयिष्यमाणाः
सम्बोधनम्स्फालयिष्यमाणे स्फालयिष्यमाणे स्फालयिष्यमाणाः
द्वितीयास्फालयिष्यमाणाम् स्फालयिष्यमाणे स्फालयिष्यमाणाः
तृतीयास्फालयिष्यमाणया स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणाभिः
चतुर्थीस्फालयिष्यमाणायै स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणाभ्यः
पञ्चमीस्फालयिष्यमाणायाः स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणाभ्यः
षष्ठीस्फालयिष्यमाणायाः स्फालयिष्यमाणयोः स्फालयिष्यमाणानाम्
सप्तमीस्फालयिष्यमाणायाम् स्फालयिष्यमाणयोः स्फालयिष्यमाणासु

अव्यय ॰स्फालयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria