सुबन्तावली ?स्फालयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्फालयिष्यमाणः स्फालयिष्यमाणौ स्फालयिष्यमाणाः
सम्बोधनम्स्फालयिष्यमाण स्फालयिष्यमाणौ स्फालयिष्यमाणाः
द्वितीयास्फालयिष्यमाणम् स्फालयिष्यमाणौ स्फालयिष्यमाणान्
तृतीयास्फालयिष्यमाणेन स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणैः स्फालयिष्यमाणेभिः
चतुर्थीस्फालयिष्यमाणाय स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणेभ्यः
पञ्चमीस्फालयिष्यमाणात् स्फालयिष्यमाणाभ्याम् स्फालयिष्यमाणेभ्यः
षष्ठीस्फालयिष्यमाणस्य स्फालयिष्यमाणयोः स्फालयिष्यमाणानाम्
सप्तमीस्फालयिष्यमाणे स्फालयिष्यमाणयोः स्फालयिष्यमाणेषु

समास स्फालयिष्यमाण

अव्यय ॰स्फालयिष्यमाणम् ॰स्फालयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria