सुबन्तावली ?स्फालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फालयिष्यन्ती स्फालयिष्यन्त्यौ स्फालयिष्यन्त्यः
सम्बोधनम्स्फालयिष्यन्ति स्फालयिष्यन्त्यौ स्फालयिष्यन्त्यः
द्वितीयास्फालयिष्यन्तीम् स्फालयिष्यन्त्यौ स्फालयिष्यन्तीः
तृतीयास्फालयिष्यन्त्या स्फालयिष्यन्तीभ्याम् स्फालयिष्यन्तीभिः
चतुर्थीस्फालयिष्यन्त्यै स्फालयिष्यन्तीभ्याम् स्फालयिष्यन्तीभ्यः
पञ्चमीस्फालयिष्यन्त्याः स्फालयिष्यन्तीभ्याम् स्फालयिष्यन्तीभ्यः
षष्ठीस्फालयिष्यन्त्याः स्फालयिष्यन्त्योः स्फालयिष्यन्तीनाम्
सप्तमीस्फालयिष्यन्त्याम् स्फालयिष्यन्त्योः स्फालयिष्यन्तीषु

समास स्फालयिष्यन्ति स्फालयिष्यन्ती

अव्यय ॰स्फालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria