सुबन्तावली ?स्फलिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्फलिष्यन्ती स्फलिष्यन्त्यौ स्फलिष्यन्त्यः
सम्बोधनम्स्फलिष्यन्ति स्फलिष्यन्त्यौ स्फलिष्यन्त्यः
द्वितीयास्फलिष्यन्तीम् स्फलिष्यन्त्यौ स्फलिष्यन्तीः
तृतीयास्फलिष्यन्त्या स्फलिष्यन्तीभ्याम् स्फलिष्यन्तीभिः
चतुर्थीस्फलिष्यन्त्यै स्फलिष्यन्तीभ्याम् स्फलिष्यन्तीभ्यः
पञ्चमीस्फलिष्यन्त्याः स्फलिष्यन्तीभ्याम् स्फलिष्यन्तीभ्यः
षष्ठीस्फलिष्यन्त्याः स्फलिष्यन्त्योः स्फलिष्यन्तीनाम्
सप्तमीस्फलिष्यन्त्याम् स्फलिष्यन्त्योः स्फलिष्यन्तीषु

समास स्फलिष्यन्ति स्फलिष्यन्ती

अव्यय ॰स्फलिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria