Conjugation tables of sic

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsiñcāmi siñcāvaḥ siñcāmaḥ
Secondsiñcasi siñcathaḥ siñcatha
Thirdsiñcati siñcataḥ siñcanti


MiddleSingularDualPlural
Firstsiñce siñcāvahe siñcāmahe
Secondsiñcase siñcethe siñcadhve
Thirdsiñcate siñcete siñcante


PassiveSingularDualPlural
Firstsicye sicyāvahe sicyāmahe
Secondsicyase sicyethe sicyadhve
Thirdsicyate sicyete sicyante


Imperfect

ActiveSingularDualPlural
Firstasiñcam asiñcāva asiñcāma
Secondasiñcaḥ asiñcatam asiñcata
Thirdasiñcat asiñcatām asiñcan


MiddleSingularDualPlural
Firstasiñce asiñcāvahi asiñcāmahi
Secondasiñcathāḥ asiñcethām asiñcadhvam
Thirdasiñcata asiñcetām asiñcanta


PassiveSingularDualPlural
Firstasicye asicyāvahi asicyāmahi
Secondasicyathāḥ asicyethām asicyadhvam
Thirdasicyata asicyetām asicyanta


Optative

ActiveSingularDualPlural
Firstsiñceyam siñceva siñcema
Secondsiñceḥ siñcetam siñceta
Thirdsiñcet siñcetām siñceyuḥ


MiddleSingularDualPlural
Firstsiñceya siñcevahi siñcemahi
Secondsiñcethāḥ siñceyāthām siñcedhvam
Thirdsiñceta siñceyātām siñceran


PassiveSingularDualPlural
Firstsicyeya sicyevahi sicyemahi
Secondsicyethāḥ sicyeyāthām sicyedhvam
Thirdsicyeta sicyeyātām sicyeran


Imperative

ActiveSingularDualPlural
Firstsiñcāni siñcāva siñcāma
Secondsiñca siñcatam siñcata
Thirdsiñcatu siñcatām siñcantu


MiddleSingularDualPlural
Firstsiñcai siñcāvahai siñcāmahai
Secondsiñcasva siñcethām siñcadhvam
Thirdsiñcatām siñcetām siñcantām


PassiveSingularDualPlural
Firstsicyai sicyāvahai sicyāmahai
Secondsicyasva sicyethām sicyadhvam
Thirdsicyatām sicyetām sicyantām


Future

ActiveSingularDualPlural
Firstsekṣyāmi sekṣyāvaḥ sekṣyāmaḥ
Secondsekṣyasi sekṣyathaḥ sekṣyatha
Thirdsekṣyati sekṣyataḥ sekṣyanti


MiddleSingularDualPlural
Firstsekṣye sekṣyāvahe sekṣyāmahe
Secondsekṣyase sekṣyethe sekṣyadhve
Thirdsekṣyate sekṣyete sekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsektāsmi sektāsvaḥ sektāsmaḥ
Secondsektāsi sektāsthaḥ sektāstha
Thirdsektā sektārau sektāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣeca siṣiciva siṣicima
Secondsiṣecitha siṣicathuḥ siṣica
Thirdsiṣeca siṣicatuḥ siṣicuḥ


MiddleSingularDualPlural
Firstsiṣice siṣicivahe siṣicimahe
Secondsiṣiciṣe siṣicāthe siṣicidhve
Thirdsiṣice siṣicāte siṣicire


Aorist

ActiveSingularDualPlural
Firstasicam asicāva asicāma
Secondasicaḥ asicatam asicata
Thirdasicat asicatām asican


MiddleSingularDualPlural
Firstasice asicāvahi asicāmahi
Secondasicathāḥ asicethām asicadhvam
Thirdasicata asicetām asicanta


Benedictive

ActiveSingularDualPlural
Firstsicyāsam sicyāsva sicyāsma
Secondsicyāḥ sicyāstam sicyāsta
Thirdsicyāt sicyāstām sicyāsuḥ

Participles

Past Passive Participle
sikta m. n. siktā f.

Past Active Participle
siktavat m. n. siktavatī f.

Present Active Participle
siñcat m. n. siñcantī f.

Present Middle Participle
siñcamāna m. n. siñcamānā f.

Present Passive Participle
sicyamāna m. n. sicyamānā f.

Future Active Participle
sekṣyat m. n. sekṣyantī f.

Future Middle Participle
sekṣyamāṇa m. n. sekṣyamāṇā f.

Future Passive Participle
sektavya m. n. sektavyā f.

Future Passive Participle
sekya m. n. sekyā f.

Future Passive Participle
secanīya m. n. secanīyā f.

Perfect Active Participle
siṣicvas m. n. siṣicuṣī f.

Perfect Middle Participle
siṣicāna m. n. siṣicānā f.

Indeclinable forms

Infinitive
sektum

Absolutive
siktvā

Absolutive
-sicya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsecayāmi secayāvaḥ secayāmaḥ
Secondsecayasi secayathaḥ secayatha
Thirdsecayati secayataḥ secayanti


MiddleSingularDualPlural
Firstsecaye secayāvahe secayāmahe
Secondsecayase secayethe secayadhve
Thirdsecayate secayete secayante


PassiveSingularDualPlural
Firstsecye secyāvahe secyāmahe
Secondsecyase secyethe secyadhve
Thirdsecyate secyete secyante


Imperfect

ActiveSingularDualPlural
Firstasecayam asecayāva asecayāma
Secondasecayaḥ asecayatam asecayata
Thirdasecayat asecayatām asecayan


MiddleSingularDualPlural
Firstasecaye asecayāvahi asecayāmahi
Secondasecayathāḥ asecayethām asecayadhvam
Thirdasecayata asecayetām asecayanta


PassiveSingularDualPlural
Firstasecye asecyāvahi asecyāmahi
Secondasecyathāḥ asecyethām asecyadhvam
Thirdasecyata asecyetām asecyanta


Optative

ActiveSingularDualPlural
Firstsecayeyam secayeva secayema
Secondsecayeḥ secayetam secayeta
Thirdsecayet secayetām secayeyuḥ


MiddleSingularDualPlural
Firstsecayeya secayevahi secayemahi
Secondsecayethāḥ secayeyāthām secayedhvam
Thirdsecayeta secayeyātām secayeran


PassiveSingularDualPlural
Firstsecyeya secyevahi secyemahi
Secondsecyethāḥ secyeyāthām secyedhvam
Thirdsecyeta secyeyātām secyeran


Imperative

ActiveSingularDualPlural
Firstsecayāni secayāva secayāma
Secondsecaya secayatam secayata
Thirdsecayatu secayatām secayantu


MiddleSingularDualPlural
Firstsecayai secayāvahai secayāmahai
Secondsecayasva secayethām secayadhvam
Thirdsecayatām secayetām secayantām


PassiveSingularDualPlural
Firstsecyai secyāvahai secyāmahai
Secondsecyasva secyethām secyadhvam
Thirdsecyatām secyetām secyantām


Future

ActiveSingularDualPlural
Firstsecayiṣyāmi secayiṣyāvaḥ secayiṣyāmaḥ
Secondsecayiṣyasi secayiṣyathaḥ secayiṣyatha
Thirdsecayiṣyati secayiṣyataḥ secayiṣyanti


MiddleSingularDualPlural
Firstsecayiṣye secayiṣyāvahe secayiṣyāmahe
Secondsecayiṣyase secayiṣyethe secayiṣyadhve
Thirdsecayiṣyate secayiṣyete secayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsecayitāsmi secayitāsvaḥ secayitāsmaḥ
Secondsecayitāsi secayitāsthaḥ secayitāstha
Thirdsecayitā secayitārau secayitāraḥ

Participles

Past Passive Participle
secita m. n. secitā f.

Past Active Participle
secitavat m. n. secitavatī f.

Present Active Participle
secayat m. n. secayantī f.

Present Middle Participle
secayamāna m. n. secayamānā f.

Present Passive Participle
secyamāna m. n. secyamānā f.

Future Active Participle
secayiṣyat m. n. secayiṣyantī f.

Future Middle Participle
secayiṣyamāṇa m. n. secayiṣyamāṇā f.

Future Passive Participle
secya m. n. secyā f.

Future Passive Participle
secanīya m. n. secanīyā f.

Future Passive Participle
secayitavya m. n. secayitavyā f.

Indeclinable forms

Infinitive
secayitum

Absolutive
secayitvā

Absolutive
-secya

Periphrastic Perfect
secayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria