तिङन्तावली सिच्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसिञ्चति सिञ्चतः सिञ्चन्ति
मध्यमसिञ्चसि सिञ्चथः सिञ्चथ
उत्तमसिञ्चामि सिञ्चावः सिञ्चामः


आत्मनेपदेएकद्विबहु
प्रथमसिञ्चते सिञ्चेते सिञ्चन्ते
मध्यमसिञ्चसे सिञ्चेथे सिञ्चध्वे
उत्तमसिञ्चे सिञ्चावहे सिञ्चामहे


कर्मणिएकद्विबहु
प्रथमसिच्यते सिच्येते सिच्यन्ते
मध्यमसिच्यसे सिच्येथे सिच्यध्वे
उत्तमसिच्ये सिच्यावहे सिच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसिञ्चत् असिञ्चताम् असिञ्चन्
मध्यमअसिञ्चः असिञ्चतम् असिञ्चत
उत्तमअसिञ्चम् असिञ्चाव असिञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमअसिञ्चत असिञ्चेताम् असिञ्चन्त
मध्यमअसिञ्चथाः असिञ्चेथाम् असिञ्चध्वम्
उत्तमअसिञ्चे असिञ्चावहि असिञ्चामहि


कर्मणिएकद्विबहु
प्रथमअसिच्यत असिच्येताम् असिच्यन्त
मध्यमअसिच्यथाः असिच्येथाम् असिच्यध्वम्
उत्तमअसिच्ये असिच्यावहि असिच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसिञ्चेत् सिञ्चेताम् सिञ्चेयुः
मध्यमसिञ्चेः सिञ्चेतम् सिञ्चेत
उत्तमसिञ्चेयम् सिञ्चेव सिञ्चेम


आत्मनेपदेएकद्विबहु
प्रथमसिञ्चेत सिञ्चेयाताम् सिञ्चेरन्
मध्यमसिञ्चेथाः सिञ्चेयाथाम् सिञ्चेध्वम्
उत्तमसिञ्चेय सिञ्चेवहि सिञ्चेमहि


कर्मणिएकद्विबहु
प्रथमसिच्येत सिच्येयाताम् सिच्येरन्
मध्यमसिच्येथाः सिच्येयाथाम् सिच्येध्वम्
उत्तमसिच्येय सिच्येवहि सिच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसिञ्चतु सिञ्चताम् सिञ्चन्तु
मध्यमसिञ्च सिञ्चतम् सिञ्चत
उत्तमसिञ्चानि सिञ्चाव सिञ्चाम


आत्मनेपदेएकद्विबहु
प्रथमसिञ्चताम् सिञ्चेताम् सिञ्चन्ताम्
मध्यमसिञ्चस्व सिञ्चेथाम् सिञ्चध्वम्
उत्तमसिञ्चै सिञ्चावहै सिञ्चामहै


कर्मणिएकद्विबहु
प्रथमसिच्यताम् सिच्येताम् सिच्यन्ताम्
मध्यमसिच्यस्व सिच्येथाम् सिच्यध्वम्
उत्तमसिच्यै सिच्यावहै सिच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेक्ष्यति सेक्ष्यतः सेक्ष्यन्ति
मध्यमसेक्ष्यसि सेक्ष्यथः सेक्ष्यथ
उत्तमसेक्ष्यामि सेक्ष्यावः सेक्ष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसेक्ष्यते सेक्ष्येते सेक्ष्यन्ते
मध्यमसेक्ष्यसे सेक्ष्येथे सेक्ष्यध्वे
उत्तमसेक्ष्ये सेक्ष्यावहे सेक्ष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेक्ता सेक्तारौ सेक्तारः
मध्यमसेक्तासि सेक्तास्थः सेक्तास्थ
उत्तमसेक्तास्मि सेक्तास्वः सेक्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमसिषेच सिषिचतुः सिषिचुः
मध्यमसिषेचिथ सिषिचथुः सिषिच
उत्तमसिषेच सिषिचिव सिषिचिम


आत्मनेपदेएकद्विबहु
प्रथमसिषिचे सिषिचाते सिषिचिरे
मध्यमसिषिचिषे सिषिचाथे सिषिचिध्वे
उत्तमसिषिचे सिषिचिवहे सिषिचिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअसिचत् असिचताम् असिचन्
मध्यमअसिचः असिचतम् असिचत
उत्तमअसिचम् असिचाव असिचाम


आत्मनेपदेएकद्विबहु
प्रथमअसिचत असिचेताम् असिचन्त
मध्यमअसिचथाः असिचेथाम् असिचध्वम्
उत्तमअसिचे असिचावहि असिचामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसिच्यात् सिच्यास्ताम् सिच्यासुः
मध्यमसिच्याः सिच्यास्तम् सिच्यास्त
उत्तमसिच्यासम् सिच्यास्व सिच्यास्म

कृदन्त

क्त
सिक्त m. n. सिक्ता f.

क्तवतु
सिक्तवत् m. n. सिक्तवती f.

शतृ
सिञ्चत् m. n. सिञ्चन्ती f.

शानच्
सिञ्चमान m. n. सिञ्चमाना f.

शानच् कर्मणि
सिच्यमान m. n. सिच्यमाना f.

लुडादेश पर
सेक्ष्यत् m. n. सेक्ष्यन्ती f.

लुडादेश आत्म
सेक्ष्यमाण m. n. सेक्ष्यमाणा f.

तव्य
सेक्तव्य m. n. सेक्तव्या f.

यत्
सेक्य m. n. सेक्या f.

अनीयर्
सेचनीय m. n. सेचनीया f.

लिडादेश पर
सिषिच्वस् m. n. सिषिचुषी f.

लिडादेश आत्म
सिषिचान m. n. सिषिचाना f.

अव्यय

तुमुन्
सेक्तुम्

क्त्वा
सिक्त्वा

ल्यप्
॰सिच्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमसेचयति सेचयतः सेचयन्ति
मध्यमसेचयसि सेचयथः सेचयथ
उत्तमसेचयामि सेचयावः सेचयामः


आत्मनेपदेएकद्विबहु
प्रथमसेचयते सेचयेते सेचयन्ते
मध्यमसेचयसे सेचयेथे सेचयध्वे
उत्तमसेचये सेचयावहे सेचयामहे


कर्मणिएकद्विबहु
प्रथमसेच्यते सेच्येते सेच्यन्ते
मध्यमसेच्यसे सेच्येथे सेच्यध्वे
उत्तमसेच्ये सेच्यावहे सेच्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसेचयत् असेचयताम् असेचयन्
मध्यमअसेचयः असेचयतम् असेचयत
उत्तमअसेचयम् असेचयाव असेचयाम


आत्मनेपदेएकद्विबहु
प्रथमअसेचयत असेचयेताम् असेचयन्त
मध्यमअसेचयथाः असेचयेथाम् असेचयध्वम्
उत्तमअसेचये असेचयावहि असेचयामहि


कर्मणिएकद्विबहु
प्रथमअसेच्यत असेच्येताम् असेच्यन्त
मध्यमअसेच्यथाः असेच्येथाम् असेच्यध्वम्
उत्तमअसेच्ये असेच्यावहि असेच्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसेचयेत् सेचयेताम् सेचयेयुः
मध्यमसेचयेः सेचयेतम् सेचयेत
उत्तमसेचयेयम् सेचयेव सेचयेम


आत्मनेपदेएकद्विबहु
प्रथमसेचयेत सेचयेयाताम् सेचयेरन्
मध्यमसेचयेथाः सेचयेयाथाम् सेचयेध्वम्
उत्तमसेचयेय सेचयेवहि सेचयेमहि


कर्मणिएकद्विबहु
प्रथमसेच्येत सेच्येयाताम् सेच्येरन्
मध्यमसेच्येथाः सेच्येयाथाम् सेच्येध्वम्
उत्तमसेच्येय सेच्येवहि सेच्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसेचयतु सेचयताम् सेचयन्तु
मध्यमसेचय सेचयतम् सेचयत
उत्तमसेचयानि सेचयाव सेचयाम


आत्मनेपदेएकद्विबहु
प्रथमसेचयताम् सेचयेताम् सेचयन्ताम्
मध्यमसेचयस्व सेचयेथाम् सेचयध्वम्
उत्तमसेचयै सेचयावहै सेचयामहै


कर्मणिएकद्विबहु
प्रथमसेच्यताम् सेच्येताम् सेच्यन्ताम्
मध्यमसेच्यस्व सेच्येथाम् सेच्यध्वम्
उत्तमसेच्यै सेच्यावहै सेच्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसेचयिष्यति सेचयिष्यतः सेचयिष्यन्ति
मध्यमसेचयिष्यसि सेचयिष्यथः सेचयिष्यथ
उत्तमसेचयिष्यामि सेचयिष्यावः सेचयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसेचयिष्यते सेचयिष्येते सेचयिष्यन्ते
मध्यमसेचयिष्यसे सेचयिष्येथे सेचयिष्यध्वे
उत्तमसेचयिष्ये सेचयिष्यावहे सेचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसेचयिता सेचयितारौ सेचयितारः
मध्यमसेचयितासि सेचयितास्थः सेचयितास्थ
उत्तमसेचयितास्मि सेचयितास्वः सेचयितास्मः

कृदन्त

क्त
सेचित m. n. सेचिता f.

क्तवतु
सेचितवत् m. n. सेचितवती f.

शतृ
सेचयत् m. n. सेचयन्ती f.

शानच्
सेचयमान m. n. सेचयमाना f.

शानच् कर्मणि
सेच्यमान m. n. सेच्यमाना f.

लुडादेश पर
सेचयिष्यत् m. n. सेचयिष्यन्ती f.

लुडादेश आत्म
सेचयिष्यमाण m. n. सेचयिष्यमाणा f.

यत्
सेच्य m. n. सेच्या f.

अनीयर्
सेचनीय m. n. सेचनीया f.

तव्य
सेचयितव्य m. n. सेचयितव्या f.

अव्यय

तुमुन्
सेचयितुम्

क्त्वा
सेचयित्वा

ल्यप्
॰सेच्य

लिट्
सेचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria