Declension table of ?secitavat

Deva

MasculineSingularDualPlural
Nominativesecitavān secitavantau secitavantaḥ
Vocativesecitavan secitavantau secitavantaḥ
Accusativesecitavantam secitavantau secitavataḥ
Instrumentalsecitavatā secitavadbhyām secitavadbhiḥ
Dativesecitavate secitavadbhyām secitavadbhyaḥ
Ablativesecitavataḥ secitavadbhyām secitavadbhyaḥ
Genitivesecitavataḥ secitavatoḥ secitavatām
Locativesecitavati secitavatoḥ secitavatsu

Compound secitavat -

Adverb -secitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria