Declension table of ?sekṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesekṣyamāṇaḥ sekṣyamāṇau sekṣyamāṇāḥ
Vocativesekṣyamāṇa sekṣyamāṇau sekṣyamāṇāḥ
Accusativesekṣyamāṇam sekṣyamāṇau sekṣyamāṇān
Instrumentalsekṣyamāṇena sekṣyamāṇābhyām sekṣyamāṇaiḥ sekṣyamāṇebhiḥ
Dativesekṣyamāṇāya sekṣyamāṇābhyām sekṣyamāṇebhyaḥ
Ablativesekṣyamāṇāt sekṣyamāṇābhyām sekṣyamāṇebhyaḥ
Genitivesekṣyamāṇasya sekṣyamāṇayoḥ sekṣyamāṇānām
Locativesekṣyamāṇe sekṣyamāṇayoḥ sekṣyamāṇeṣu

Compound sekṣyamāṇa -

Adverb -sekṣyamāṇam -sekṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria