Conjugation tables of si

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsināmi sinīvaḥ sinīmaḥ
Secondsināsi sinīthaḥ sinītha
Thirdsināti sinītaḥ sinanti


MiddleSingularDualPlural
Firstsine sinīvahe sinīmahe
Secondsinīṣe sināthe sinīdhve
Thirdsinīte sināte sinate


PassiveSingularDualPlural
Firstsīye sīyāvahe sīyāmahe
Secondsīyase sīyethe sīyadhve
Thirdsīyate sīyete sīyante


Imperfect

ActiveSingularDualPlural
Firstasinām asinīva asinīma
Secondasināḥ asinītam asinīta
Thirdasināt asinītām asinan


MiddleSingularDualPlural
Firstasini asinīvahi asinīmahi
Secondasinīthāḥ asināthām asinīdhvam
Thirdasinīta asinātām asinata


PassiveSingularDualPlural
Firstasīye asīyāvahi asīyāmahi
Secondasīyathāḥ asīyethām asīyadhvam
Thirdasīyata asīyetām asīyanta


Optative

ActiveSingularDualPlural
Firstsinīyām sinīyāva sinīyāma
Secondsinīyāḥ sinīyātam sinīyāta
Thirdsinīyāt sinīyātām sinīyuḥ


MiddleSingularDualPlural
Firstsinīya sinīvahi sinīmahi
Secondsinīthāḥ sinīyāthām sinīdhvam
Thirdsinīta sinīyātām sinīran


PassiveSingularDualPlural
Firstsīyeya sīyevahi sīyemahi
Secondsīyethāḥ sīyeyāthām sīyedhvam
Thirdsīyeta sīyeyātām sīyeran


Imperative

ActiveSingularDualPlural
Firstsināni sināva sināma
Secondsinīhi sinītam sinīta
Thirdsinātu sinītām sinantu


MiddleSingularDualPlural
Firstsinai sināvahai sināmahai
Secondsinīṣva sināthām sinīdhvam
Thirdsinītām sinātām sinatām


PassiveSingularDualPlural
Firstsīyai sīyāvahai sīyāmahai
Secondsīyasva sīyethām sīyadhvam
Thirdsīyatām sīyetām sīyantām


Future

ActiveSingularDualPlural
Firstseṣyāmi seṣyāvaḥ seṣyāmaḥ
Secondseṣyasi seṣyathaḥ seṣyatha
Thirdseṣyati seṣyataḥ seṣyanti


MiddleSingularDualPlural
Firstseṣye seṣyāvahe seṣyāmahe
Secondseṣyase seṣyethe seṣyadhve
Thirdseṣyate seṣyete seṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsetāsmi setāsvaḥ setāsmaḥ
Secondsetāsi setāsthaḥ setāstha
Thirdsetā setārau setāraḥ


Perfect

ActiveSingularDualPlural
Firstsiṣāya siṣaya siṣyiva siṣayiva siṣyima siṣayima
Secondsiṣetha siṣayitha siṣyathuḥ siṣya
Thirdsiṣāya siṣyatuḥ siṣyuḥ


MiddleSingularDualPlural
Firstsiṣye siṣyivahe siṣyimahe
Secondsiṣyiṣe siṣyāthe siṣyidhve
Thirdsiṣye siṣyāte siṣyire


Benedictive

ActiveSingularDualPlural
Firstsīyāsam sīyāsva sīyāsma
Secondsīyāḥ sīyāstam sīyāsta
Thirdsīyāt sīyāstām sīyāsuḥ

Participles

Past Passive Participle
sita m. n. sitā f.

Past Active Participle
sitavat m. n. sitavatī f.

Present Active Participle
sinat m. n. sinatī f.

Present Middle Participle
sināna m. n. sinānā f.

Present Passive Participle
sīyamāna m. n. sīyamānā f.

Future Active Participle
seṣyat m. n. seṣyantī f.

Future Middle Participle
seṣyamāṇa m. n. seṣyamāṇā f.

Future Passive Participle
setavya m. n. setavyā f.

Future Passive Participle
seya m. n. seyā f.

Future Passive Participle
sayanīya m. n. sayanīyā f.

Perfect Active Participle
siṣivas m. n. siṣyuṣī f.

Perfect Middle Participle
siṣyāṇa m. n. siṣyāṇā f.

Indeclinable forms

Infinitive
setum

Absolutive
sitvā

Absolutive
-sitya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsāyayāmi sāyayāvaḥ sāyayāmaḥ
Secondsāyayasi sāyayathaḥ sāyayatha
Thirdsāyayati sāyayataḥ sāyayanti


MiddleSingularDualPlural
Firstsāyaye sāyayāvahe sāyayāmahe
Secondsāyayase sāyayethe sāyayadhve
Thirdsāyayate sāyayete sāyayante


PassiveSingularDualPlural
Firstsāyye sāyyāvahe sāyyāmahe
Secondsāyyase sāyyethe sāyyadhve
Thirdsāyyate sāyyete sāyyante


Imperfect

ActiveSingularDualPlural
Firstasāyayam asāyayāva asāyayāma
Secondasāyayaḥ asāyayatam asāyayata
Thirdasāyayat asāyayatām asāyayan


MiddleSingularDualPlural
Firstasāyaye asāyayāvahi asāyayāmahi
Secondasāyayathāḥ asāyayethām asāyayadhvam
Thirdasāyayata asāyayetām asāyayanta


PassiveSingularDualPlural
Firstasāyye asāyyāvahi asāyyāmahi
Secondasāyyathāḥ asāyyethām asāyyadhvam
Thirdasāyyata asāyyetām asāyyanta


Optative

ActiveSingularDualPlural
Firstsāyayeyam sāyayeva sāyayema
Secondsāyayeḥ sāyayetam sāyayeta
Thirdsāyayet sāyayetām sāyayeyuḥ


MiddleSingularDualPlural
Firstsāyayeya sāyayevahi sāyayemahi
Secondsāyayethāḥ sāyayeyāthām sāyayedhvam
Thirdsāyayeta sāyayeyātām sāyayeran


PassiveSingularDualPlural
Firstsāyyeya sāyyevahi sāyyemahi
Secondsāyyethāḥ sāyyeyāthām sāyyedhvam
Thirdsāyyeta sāyyeyātām sāyyeran


Imperative

ActiveSingularDualPlural
Firstsāyayāni sāyayāva sāyayāma
Secondsāyaya sāyayatam sāyayata
Thirdsāyayatu sāyayatām sāyayantu


MiddleSingularDualPlural
Firstsāyayai sāyayāvahai sāyayāmahai
Secondsāyayasva sāyayethām sāyayadhvam
Thirdsāyayatām sāyayetām sāyayantām


PassiveSingularDualPlural
Firstsāyyai sāyyāvahai sāyyāmahai
Secondsāyyasva sāyyethām sāyyadhvam
Thirdsāyyatām sāyyetām sāyyantām


Future

ActiveSingularDualPlural
Firstsāyayiṣyāmi sāyayiṣyāvaḥ sāyayiṣyāmaḥ
Secondsāyayiṣyasi sāyayiṣyathaḥ sāyayiṣyatha
Thirdsāyayiṣyati sāyayiṣyataḥ sāyayiṣyanti


MiddleSingularDualPlural
Firstsāyayiṣye sāyayiṣyāvahe sāyayiṣyāmahe
Secondsāyayiṣyase sāyayiṣyethe sāyayiṣyadhve
Thirdsāyayiṣyate sāyayiṣyete sāyayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāyayitāsmi sāyayitāsvaḥ sāyayitāsmaḥ
Secondsāyayitāsi sāyayitāsthaḥ sāyayitāstha
Thirdsāyayitā sāyayitārau sāyayitāraḥ

Participles

Past Passive Participle
sāyita m. n. sāyitā f.

Past Active Participle
sāyitavat m. n. sāyitavatī f.

Present Active Participle
sāyayat m. n. sāyayantī f.

Present Middle Participle
sāyayamāna m. n. sāyayamānā f.

Present Passive Participle
sāyyamāna m. n. sāyyamānā f.

Future Active Participle
sāyayiṣyat m. n. sāyayiṣyantī f.

Future Middle Participle
sāyayiṣyamāṇa m. n. sāyayiṣyamāṇā f.

Future Passive Participle
sāyya m. n. sāyyā f.

Future Passive Participle
sāyanīya m. n. sāyanīyā f.

Future Passive Participle
sāyayitavya m. n. sāyayitavyā f.

Indeclinable forms

Infinitive
sāyayitum

Absolutive
sāyayitvā

Absolutive
-sāyya

Periphrastic Perfect
sāyayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria