Declension table of ?seṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeseṣyamāṇaḥ seṣyamāṇau seṣyamāṇāḥ
Vocativeseṣyamāṇa seṣyamāṇau seṣyamāṇāḥ
Accusativeseṣyamāṇam seṣyamāṇau seṣyamāṇān
Instrumentalseṣyamāṇena seṣyamāṇābhyām seṣyamāṇaiḥ seṣyamāṇebhiḥ
Dativeseṣyamāṇāya seṣyamāṇābhyām seṣyamāṇebhyaḥ
Ablativeseṣyamāṇāt seṣyamāṇābhyām seṣyamāṇebhyaḥ
Genitiveseṣyamāṇasya seṣyamāṇayoḥ seṣyamāṇānām
Locativeseṣyamāṇe seṣyamāṇayoḥ seṣyamāṇeṣu

Compound seṣyamāṇa -

Adverb -seṣyamāṇam -seṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria