Declension table of ?siṣyāṇa

Deva

MasculineSingularDualPlural
Nominativesiṣyāṇaḥ siṣyāṇau siṣyāṇāḥ
Vocativesiṣyāṇa siṣyāṇau siṣyāṇāḥ
Accusativesiṣyāṇam siṣyāṇau siṣyāṇān
Instrumentalsiṣyāṇena siṣyāṇābhyām siṣyāṇaiḥ siṣyāṇebhiḥ
Dativesiṣyāṇāya siṣyāṇābhyām siṣyāṇebhyaḥ
Ablativesiṣyāṇāt siṣyāṇābhyām siṣyāṇebhyaḥ
Genitivesiṣyāṇasya siṣyāṇayoḥ siṣyāṇānām
Locativesiṣyāṇe siṣyāṇayoḥ siṣyāṇeṣu

Compound siṣyāṇa -

Adverb -siṣyāṇam -siṣyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria