Declension table of ?sayanīya

Deva

NeuterSingularDualPlural
Nominativesayanīyam sayanīye sayanīyāni
Vocativesayanīya sayanīye sayanīyāni
Accusativesayanīyam sayanīye sayanīyāni
Instrumentalsayanīyena sayanīyābhyām sayanīyaiḥ
Dativesayanīyāya sayanīyābhyām sayanīyebhyaḥ
Ablativesayanīyāt sayanīyābhyām sayanīyebhyaḥ
Genitivesayanīyasya sayanīyayoḥ sayanīyānām
Locativesayanīye sayanīyayoḥ sayanīyeṣu

Compound sayanīya -

Adverb -sayanīyam -sayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria