Conjugation tables of sev

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstseve sevāvahe sevāmahe
Secondsevase sevethe sevadhve
Thirdsevate sevete sevante


PassiveSingularDualPlural
Firstsevye sevyāvahe sevyāmahe
Secondsevyase sevyethe sevyadhve
Thirdsevyate sevyete sevyante


Imperfect

MiddleSingularDualPlural
Firstaseve asevāvahi asevāmahi
Secondasevathāḥ asevethām asevadhvam
Thirdasevata asevetām asevanta


PassiveSingularDualPlural
Firstasevye asevyāvahi asevyāmahi
Secondasevyathāḥ asevyethām asevyadhvam
Thirdasevyata asevyetām asevyanta


Optative

MiddleSingularDualPlural
Firstseveya sevevahi sevemahi
Secondsevethāḥ seveyāthām sevedhvam
Thirdseveta seveyātām severan


PassiveSingularDualPlural
Firstsevyeya sevyevahi sevyemahi
Secondsevyethāḥ sevyeyāthām sevyedhvam
Thirdsevyeta sevyeyātām sevyeran


Imperative

MiddleSingularDualPlural
Firstsevai sevāvahai sevāmahai
Secondsevasva sevethām sevadhvam
Thirdsevatām sevetām sevantām


PassiveSingularDualPlural
Firstsevyai sevyāvahai sevyāmahai
Secondsevyasva sevyethām sevyadhvam
Thirdsevyatām sevyetām sevyantām


Future

MiddleSingularDualPlural
Firstseviṣye seviṣyāvahe seviṣyāmahe
Secondseviṣyase seviṣyethe seviṣyadhve
Thirdseviṣyate seviṣyete seviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsevitāsmi sevitāsvaḥ sevitāsmaḥ
Secondsevitāsi sevitāsthaḥ sevitāstha
Thirdsevitā sevitārau sevitāraḥ


Perfect

MiddleSingularDualPlural
Firstsiṣeve siṣevivahe siṣevimahe
Secondsiṣeviṣe siṣevāthe siṣevidhve
Thirdsiṣeve siṣevāte siṣevire


Benedictive

ActiveSingularDualPlural
Firstsevyāsam sevyāsva sevyāsma
Secondsevyāḥ sevyāstam sevyāsta
Thirdsevyāt sevyāstām sevyāsuḥ

Participles

Past Passive Participle
sevita m. n. sevitā f.

Past Active Participle
sevitavat m. n. sevitavatī f.

Present Middle Participle
sevamāna m. n. sevamānā f.

Present Passive Participle
sevyamāna m. n. sevyamānā f.

Future Middle Participle
seviṣyamāṇa m. n. seviṣyamāṇā f.

Future Passive Participle
sevitavya m. n. sevitavyā f.

Future Passive Participle
sevya m. n. sevyā f.

Future Passive Participle
sevanīya m. n. sevanīyā f.

Perfect Middle Participle
siṣevāṇa m. n. siṣevāṇā f.

Indeclinable forms

Infinitive
sevitum

Absolutive
sevitvā

Absolutive
-sevya

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstsiseviṣe siseviṣāvahe siseviṣāmahe
Secondsiseviṣase siseviṣethe siseviṣadhve
Thirdsiseviṣate siseviṣete siseviṣante


PassiveSingularDualPlural
Firstsiseviṣye siseviṣyāvahe siseviṣyāmahe
Secondsiseviṣyase siseviṣyethe siseviṣyadhve
Thirdsiseviṣyate siseviṣyete siseviṣyante


Imperfect

MiddleSingularDualPlural
Firstasiseviṣe asiseviṣāvahi asiseviṣāmahi
Secondasiseviṣathāḥ asiseviṣethām asiseviṣadhvam
Thirdasiseviṣata asiseviṣetām asiseviṣanta


PassiveSingularDualPlural
Firstasiseviṣye asiseviṣyāvahi asiseviṣyāmahi
Secondasiseviṣyathāḥ asiseviṣyethām asiseviṣyadhvam
Thirdasiseviṣyata asiseviṣyetām asiseviṣyanta


Optative

MiddleSingularDualPlural
Firstsiseviṣeya siseviṣevahi siseviṣemahi
Secondsiseviṣethāḥ siseviṣeyāthām siseviṣedhvam
Thirdsiseviṣeta siseviṣeyātām siseviṣeran


PassiveSingularDualPlural
Firstsiseviṣyeya siseviṣyevahi siseviṣyemahi
Secondsiseviṣyethāḥ siseviṣyeyāthām siseviṣyedhvam
Thirdsiseviṣyeta siseviṣyeyātām siseviṣyeran


Imperative

MiddleSingularDualPlural
Firstsiseviṣai siseviṣāvahai siseviṣāmahai
Secondsiseviṣasva siseviṣethām siseviṣadhvam
Thirdsiseviṣatām siseviṣetām siseviṣantām


PassiveSingularDualPlural
Firstsiseviṣyai siseviṣyāvahai siseviṣyāmahai
Secondsiseviṣyasva siseviṣyethām siseviṣyadhvam
Thirdsiseviṣyatām siseviṣyetām siseviṣyantām


Future

MiddleSingularDualPlural
Firstsiseviṣye siseviṣyāvahe siseviṣyāmahe
Secondsiseviṣyase siseviṣyethe siseviṣyadhve
Thirdsiseviṣyate siseviṣyete siseviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsiseviṣitāsmi siseviṣitāsvaḥ siseviṣitāsmaḥ
Secondsiseviṣitāsi siseviṣitāsthaḥ siseviṣitāstha
Thirdsiseviṣitā siseviṣitārau siseviṣitāraḥ


Perfect

MiddleSingularDualPlural
Firstsiṣiṣeviṣe siṣiṣeviṣivahe siṣiṣeviṣimahe
Secondsiṣiṣeviṣiṣe siṣiṣeviṣāthe siṣiṣeviṣidhve
Thirdsiṣiṣeviṣe siṣiṣeviṣāte siṣiṣeviṣire

Participles

Past Passive Participle
siseviṣita m. n. siseviṣitā f.

Past Active Participle
siseviṣitavat m. n. siseviṣitavatī f.

Present Middle Participle
siseviṣamāṇa m. n. siseviṣamāṇā f.

Present Passive Participle
siseviṣyamāṇa m. n. siseviṣyamāṇā f.

Future Passive Participle
siseviṣaṇīya m. n. siseviṣaṇīyā f.

Future Passive Participle
siseviṣya m. n. siseviṣyā f.

Future Passive Participle
siseviṣitavya m. n. siseviṣitavyā f.

Perfect Middle Participle
siṣiṣeviṣāṇa m. n. siṣiṣeviṣāṇā f.

Indeclinable forms

Infinitive
siseviṣitum

Absolutive
siseviṣitvā

Absolutive
-siseviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria