Declension table of ?siseviṣamāṇa

Deva

MasculineSingularDualPlural
Nominativesiseviṣamāṇaḥ siseviṣamāṇau siseviṣamāṇāḥ
Vocativesiseviṣamāṇa siseviṣamāṇau siseviṣamāṇāḥ
Accusativesiseviṣamāṇam siseviṣamāṇau siseviṣamāṇān
Instrumentalsiseviṣamāṇena siseviṣamāṇābhyām siseviṣamāṇaiḥ siseviṣamāṇebhiḥ
Dativesiseviṣamāṇāya siseviṣamāṇābhyām siseviṣamāṇebhyaḥ
Ablativesiseviṣamāṇāt siseviṣamāṇābhyām siseviṣamāṇebhyaḥ
Genitivesiseviṣamāṇasya siseviṣamāṇayoḥ siseviṣamāṇānām
Locativesiseviṣamāṇe siseviṣamāṇayoḥ siseviṣamāṇeṣu

Compound siseviṣamāṇa -

Adverb -siseviṣamāṇam -siseviṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria