Declension table of ?sevamāna

Deva

NeuterSingularDualPlural
Nominativesevamānam sevamāne sevamānāni
Vocativesevamāna sevamāne sevamānāni
Accusativesevamānam sevamāne sevamānāni
Instrumentalsevamānena sevamānābhyām sevamānaiḥ
Dativesevamānāya sevamānābhyām sevamānebhyaḥ
Ablativesevamānāt sevamānābhyām sevamānebhyaḥ
Genitivesevamānasya sevamānayoḥ sevamānānām
Locativesevamāne sevamānayoḥ sevamāneṣu

Compound sevamāna -

Adverb -sevamānam -sevamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria