Declension table of ?siseviṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesiseviṣaṇīyā siseviṣaṇīye siseviṣaṇīyāḥ
Vocativesiseviṣaṇīye siseviṣaṇīye siseviṣaṇīyāḥ
Accusativesiseviṣaṇīyām siseviṣaṇīye siseviṣaṇīyāḥ
Instrumentalsiseviṣaṇīyayā siseviṣaṇīyābhyām siseviṣaṇīyābhiḥ
Dativesiseviṣaṇīyāyai siseviṣaṇīyābhyām siseviṣaṇīyābhyaḥ
Ablativesiseviṣaṇīyāyāḥ siseviṣaṇīyābhyām siseviṣaṇīyābhyaḥ
Genitivesiseviṣaṇīyāyāḥ siseviṣaṇīyayoḥ siseviṣaṇīyānām
Locativesiseviṣaṇīyāyām siseviṣaṇīyayoḥ siseviṣaṇīyāsu

Adverb -siseviṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria