Declension table of ?seviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeseviṣyamāṇaḥ seviṣyamāṇau seviṣyamāṇāḥ
Vocativeseviṣyamāṇa seviṣyamāṇau seviṣyamāṇāḥ
Accusativeseviṣyamāṇam seviṣyamāṇau seviṣyamāṇān
Instrumentalseviṣyamāṇena seviṣyamāṇābhyām seviṣyamāṇaiḥ seviṣyamāṇebhiḥ
Dativeseviṣyamāṇāya seviṣyamāṇābhyām seviṣyamāṇebhyaḥ
Ablativeseviṣyamāṇāt seviṣyamāṇābhyām seviṣyamāṇebhyaḥ
Genitiveseviṣyamāṇasya seviṣyamāṇayoḥ seviṣyamāṇānām
Locativeseviṣyamāṇe seviṣyamāṇayoḥ seviṣyamāṇeṣu

Compound seviṣyamāṇa -

Adverb -seviṣyamāṇam -seviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria