तिङन्तावली सफल

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसफलयति सफलयतः सफलयन्ति
मध्यमसफलयसि सफलयथः सफलयथ
उत्तमसफलयामि सफलयावः सफलयामः


कर्मणिएकद्विबहु
प्रथमसफल्यते सफल्येते सफल्यन्ते
मध्यमसफल्यसे सफल्येथे सफल्यध्वे
उत्तमसफल्ये सफल्यावहे सफल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसफलयत् असफलयताम् असफलयन्
मध्यमअसफलयः असफलयतम् असफलयत
उत्तमअसफलयम् असफलयाव असफलयाम


कर्मणिएकद्विबहु
प्रथमअसफल्यत असफल्येताम् असफल्यन्त
मध्यमअसफल्यथाः असफल्येथाम् असफल्यध्वम्
उत्तमअसफल्ये असफल्यावहि असफल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसफलयेत् सफलयेताम् सफलयेयुः
मध्यमसफलयेः सफलयेतम् सफलयेत
उत्तमसफलयेयम् सफलयेव सफलयेम


कर्मणिएकद्विबहु
प्रथमसफल्येत सफल्येयाताम् सफल्येरन्
मध्यमसफल्येथाः सफल्येयाथाम् सफल्येध्वम्
उत्तमसफल्येय सफल्येवहि सफल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसफलयतु सफलयताम् सफलयन्तु
मध्यमसफलय सफलयतम् सफलयत
उत्तमसफलयानि सफलयाव सफलयाम


कर्मणिएकद्विबहु
प्रथमसफल्यताम् सफल्येताम् सफल्यन्ताम्
मध्यमसफल्यस्व सफल्येथाम् सफल्यध्वम्
उत्तमसफल्यै सफल्यावहै सफल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसफलयिष्यति सफलयिष्यतः सफलयिष्यन्ति
मध्यमसफलयिष्यसि सफलयिष्यथः सफलयिष्यथ
उत्तमसफलयिष्यामि सफलयिष्यावः सफलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसफलयिष्यते सफलयिष्येते सफलयिष्यन्ते
मध्यमसफलयिष्यसे सफलयिष्येथे सफलयिष्यध्वे
उत्तमसफलयिष्ये सफलयिष्यावहे सफलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसफलयिता सफलयितारौ सफलयितारः
मध्यमसफलयितासि सफलयितास्थः सफलयितास्थ
उत्तमसफलयितास्मि सफलयितास्वः सफलयितास्मः

कृदन्त

क्त
सफलित m. n. सफलिता f.

क्तवतु
सफलितवत् m. n. सफलितवती f.

शतृ
सफलयत् m. n. सफलयन्ती f.

शानच् कर्मणि
सफल्यमान m. n. सफल्यमाना f.

लुडादेश पर
सफलयिष्यत् m. n. सफलयिष्यन्ती f.

लुडादेश आत्म
सफलयिष्यमाण m. n. सफलयिष्यमाणा f.

तव्य
सफलयितव्य m. n. सफलयितव्या f.

यत्
सफल्य m. n. सफल्या f.

अनीयर्
सफलनीय m. n. सफलनीया f.

अव्यय

तुमुन्
सफलयितुम्

क्त्वा
सफलयित्वा

लिट्
सफलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria