सुबन्तावली ?सफलितवत्

Roma

पुमान्एकद्विबहु
प्रथमासफलितवान् सफलितवन्तौ सफलितवन्तः
सम्बोधनम्सफलितवन् सफलितवन्तौ सफलितवन्तः
द्वितीयासफलितवन्तम् सफलितवन्तौ सफलितवतः
तृतीयासफलितवता सफलितवद्भ्याम् सफलितवद्भिः
चतुर्थीसफलितवते सफलितवद्भ्याम् सफलितवद्भ्यः
पञ्चमीसफलितवतः सफलितवद्भ्याम् सफलितवद्भ्यः
षष्ठीसफलितवतः सफलितवतोः सफलितवताम्
सप्तमीसफलितवति सफलितवतोः सफलितवत्सु

समास सफलितवत्

अव्यय ॰सफलितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria