Conjugation tables of saphala

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsaphalayāmi saphalayāvaḥ saphalayāmaḥ
Secondsaphalayasi saphalayathaḥ saphalayatha
Thirdsaphalayati saphalayataḥ saphalayanti


PassiveSingularDualPlural
Firstsaphalye saphalyāvahe saphalyāmahe
Secondsaphalyase saphalyethe saphalyadhve
Thirdsaphalyate saphalyete saphalyante


Imperfect

ActiveSingularDualPlural
Firstasaphalayam asaphalayāva asaphalayāma
Secondasaphalayaḥ asaphalayatam asaphalayata
Thirdasaphalayat asaphalayatām asaphalayan


PassiveSingularDualPlural
Firstasaphalye asaphalyāvahi asaphalyāmahi
Secondasaphalyathāḥ asaphalyethām asaphalyadhvam
Thirdasaphalyata asaphalyetām asaphalyanta


Optative

ActiveSingularDualPlural
Firstsaphalayeyam saphalayeva saphalayema
Secondsaphalayeḥ saphalayetam saphalayeta
Thirdsaphalayet saphalayetām saphalayeyuḥ


PassiveSingularDualPlural
Firstsaphalyeya saphalyevahi saphalyemahi
Secondsaphalyethāḥ saphalyeyāthām saphalyedhvam
Thirdsaphalyeta saphalyeyātām saphalyeran


Imperative

ActiveSingularDualPlural
Firstsaphalayāni saphalayāva saphalayāma
Secondsaphalaya saphalayatam saphalayata
Thirdsaphalayatu saphalayatām saphalayantu


PassiveSingularDualPlural
Firstsaphalyai saphalyāvahai saphalyāmahai
Secondsaphalyasva saphalyethām saphalyadhvam
Thirdsaphalyatām saphalyetām saphalyantām


Future

ActiveSingularDualPlural
Firstsaphalayiṣyāmi saphalayiṣyāvaḥ saphalayiṣyāmaḥ
Secondsaphalayiṣyasi saphalayiṣyathaḥ saphalayiṣyatha
Thirdsaphalayiṣyati saphalayiṣyataḥ saphalayiṣyanti


MiddleSingularDualPlural
Firstsaphalayiṣye saphalayiṣyāvahe saphalayiṣyāmahe
Secondsaphalayiṣyase saphalayiṣyethe saphalayiṣyadhve
Thirdsaphalayiṣyate saphalayiṣyete saphalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsaphalayitāsmi saphalayitāsvaḥ saphalayitāsmaḥ
Secondsaphalayitāsi saphalayitāsthaḥ saphalayitāstha
Thirdsaphalayitā saphalayitārau saphalayitāraḥ

Participles

Past Passive Participle
saphalita m. n. saphalitā f.

Past Active Participle
saphalitavat m. n. saphalitavatī f.

Present Active Participle
saphalayat m. n. saphalayantī f.

Present Passive Participle
saphalyamāna m. n. saphalyamānā f.

Future Active Participle
saphalayiṣyat m. n. saphalayiṣyantī f.

Future Middle Participle
saphalayiṣyamāṇa m. n. saphalayiṣyamāṇā f.

Future Passive Participle
saphalayitavya m. n. saphalayitavyā f.

Future Passive Participle
saphalya m. n. saphalyā f.

Future Passive Participle
saphalanīya m. n. saphalanīyā f.

Indeclinable forms

Infinitive
saphalayitum

Absolutive
saphalayitvā

Periphrastic Perfect
saphalayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria