सुबन्तावली ?सफलितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासफलितवत् सफलितवन्ती सफलितवती सफलितवन्ति
सम्बोधनम्सफलितवत् सफलितवन्ती सफलितवती सफलितवन्ति
द्वितीयासफलितवत् सफलितवन्ती सफलितवती सफलितवन्ति
तृतीयासफलितवता सफलितवद्भ्याम् सफलितवद्भिः
चतुर्थीसफलितवते सफलितवद्भ्याम् सफलितवद्भ्यः
पञ्चमीसफलितवतः सफलितवद्भ्याम् सफलितवद्भ्यः
षष्ठीसफलितवतः सफलितवतोः सफलितवताम्
सप्तमीसफलितवति सफलितवतोः सफलितवत्सु

अव्यय ॰सफलितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria