सुबन्तावली ?सानयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासानयत् सानयन्ती सानयती सानयन्ति
सम्बोधनम्सानयत् सानयन्ती सानयती सानयन्ति
द्वितीयासानयत् सानयन्ती सानयती सानयन्ति
तृतीयासानयता सानयद्भ्याम् सानयद्भिः
चतुर्थीसानयते सानयद्भ्याम् सानयद्भ्यः
पञ्चमीसानयतः सानयद्भ्याम् सानयद्भ्यः
षष्ठीसानयतः सानयतोः सानयताम्
सप्तमीसानयति सानयतोः सानयत्सु

अव्यय ॰सानयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria