सुबन्तावली ?सिसानयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासिसानयिष्यमाणः सिसानयिष्यमाणौ सिसानयिष्यमाणाः
सम्बोधनम्सिसानयिष्यमाण सिसानयिष्यमाणौ सिसानयिष्यमाणाः
द्वितीयासिसानयिष्यमाणम् सिसानयिष्यमाणौ सिसानयिष्यमाणान्
तृतीयासिसानयिष्यमाणेन सिसानयिष्यमाणाभ्याम् सिसानयिष्यमाणैः सिसानयिष्यमाणेभिः
चतुर्थीसिसानयिष्यमाणाय सिसानयिष्यमाणाभ्याम् सिसानयिष्यमाणेभ्यः
पञ्चमीसिसानयिष्यमाणात् सिसानयिष्यमाणाभ्याम् सिसानयिष्यमाणेभ्यः
षष्ठीसिसानयिष्यमाणस्य सिसानयिष्यमाणयोः सिसानयिष्यमाणानाम्
सप्तमीसिसानयिष्यमाणे सिसानयिष्यमाणयोः सिसानयिष्यमाणेषु

समास सिसानयिष्यमाण

अव्यय ॰सिसानयिष्यमाणम् ॰सिसानयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria