सुबन्तावली ?सानयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासानयिष्यन्ती सानयिष्यन्त्यौ सानयिष्यन्त्यः
सम्बोधनम्सानयिष्यन्ति सानयिष्यन्त्यौ सानयिष्यन्त्यः
द्वितीयासानयिष्यन्तीम् सानयिष्यन्त्यौ सानयिष्यन्तीः
तृतीयासानयिष्यन्त्या सानयिष्यन्तीभ्याम् सानयिष्यन्तीभिः
चतुर्थीसानयिष्यन्त्यै सानयिष्यन्तीभ्याम् सानयिष्यन्तीभ्यः
पञ्चमीसानयिष्यन्त्याः सानयिष्यन्तीभ्याम् सानयिष्यन्तीभ्यः
षष्ठीसानयिष्यन्त्याः सानयिष्यन्त्योः सानयिष्यन्तीनाम्
सप्तमीसानयिष्यन्त्याम् सानयिष्यन्त्योः सानयिष्यन्तीषु

समास सानयिष्यन्ति सानयिष्यन्ती

अव्यय ॰सानयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria