Conjugation tables of rudh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrodhāmi rodhāvaḥ rodhāmaḥ
Secondrodhasi rodhathaḥ rodhatha
Thirdrodhati rodhataḥ rodhanti


PassiveSingularDualPlural
Firstrudhye rudhyāvahe rudhyāmahe
Secondrudhyase rudhyethe rudhyadhve
Thirdrudhyate rudhyete rudhyante


Imperfect

ActiveSingularDualPlural
Firstarodham arodhāva arodhāma
Secondarodhaḥ arodhatam arodhata
Thirdarodhat arodhatām arodhan


PassiveSingularDualPlural
Firstarudhye arudhyāvahi arudhyāmahi
Secondarudhyathāḥ arudhyethām arudhyadhvam
Thirdarudhyata arudhyetām arudhyanta


Optative

ActiveSingularDualPlural
Firstrodheyam rodheva rodhema
Secondrodheḥ rodhetam rodheta
Thirdrodhet rodhetām rodheyuḥ


PassiveSingularDualPlural
Firstrudhyeya rudhyevahi rudhyemahi
Secondrudhyethāḥ rudhyeyāthām rudhyedhvam
Thirdrudhyeta rudhyeyātām rudhyeran


Imperative

ActiveSingularDualPlural
Firstrodhāni rodhāva rodhāma
Secondrodha rodhatam rodhata
Thirdrodhatu rodhatām rodhantu


PassiveSingularDualPlural
Firstrudhyai rudhyāvahai rudhyāmahai
Secondrudhyasva rudhyethām rudhyadhvam
Thirdrudhyatām rudhyetām rudhyantām


Future

ActiveSingularDualPlural
Firstrotsyāmi rotsyāvaḥ rotsyāmaḥ
Secondrotsyasi rotsyathaḥ rotsyatha
Thirdrotsyati rotsyataḥ rotsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstroddhāsmi roddhāsvaḥ roddhāsmaḥ
Secondroddhāsi roddhāsthaḥ roddhāstha
Thirdroddhā roddhārau roddhāraḥ


Perfect

ActiveSingularDualPlural
Firstrurodha rurudhiva rurudhima
Secondrurodhitha rurudhathuḥ rurudha
Thirdrurodha rurudhatuḥ rurudhuḥ


Benedictive

ActiveSingularDualPlural
Firstrudhyāsam rudhyāsva rudhyāsma
Secondrudhyāḥ rudhyāstam rudhyāsta
Thirdrudhyāt rudhyāstām rudhyāsuḥ

Participles

Past Passive Participle
ruddha m. n. ruddhā f.

Past Active Participle
ruddhavat m. n. ruddhavatī f.

Present Active Participle
rodhat m. n. rodhantī f.

Present Passive Participle
rudhyamāna m. n. rudhyamānā f.

Future Active Participle
rotsyat m. n. rotsyantī f.

Future Passive Participle
roddhavya m. n. roddhavyā f.

Future Passive Participle
rodhya m. n. rodhyā f.

Future Passive Participle
rodhanīya m. n. rodhanīyā f.

Perfect Active Participle
rurudhvas m. n. rurudhuṣī f.

Indeclinable forms

Infinitive
roddhum

Absolutive
ruddhvā

Absolutive
-rudhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria