Declension table of ?rodhat

Deva

NeuterSingularDualPlural
Nominativerodhat rodhantī rodhatī rodhanti
Vocativerodhat rodhantī rodhatī rodhanti
Accusativerodhat rodhantī rodhatī rodhanti
Instrumentalrodhatā rodhadbhyām rodhadbhiḥ
Dativerodhate rodhadbhyām rodhadbhyaḥ
Ablativerodhataḥ rodhadbhyām rodhadbhyaḥ
Genitiverodhataḥ rodhatoḥ rodhatām
Locativerodhati rodhatoḥ rodhatsu

Adverb -rodhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria