तिङन्तावली रुध्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरोधति रोधतः रोधन्ति
मध्यमरोधसि रोधथः रोधथ
उत्तमरोधामि रोधावः रोधामः


कर्मणिएकद्विबहु
प्रथमरुध्यते रुध्येते रुध्यन्ते
मध्यमरुध्यसे रुध्येथे रुध्यध्वे
उत्तमरुध्ये रुध्यावहे रुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोधत् अरोधताम् अरोधन्
मध्यमअरोधः अरोधतम् अरोधत
उत्तमअरोधम् अरोधाव अरोधाम


कर्मणिएकद्विबहु
प्रथमअरुध्यत अरुध्येताम् अरुध्यन्त
मध्यमअरुध्यथाः अरुध्येथाम् अरुध्यध्वम्
उत्तमअरुध्ये अरुध्यावहि अरुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरोधेत् रोधेताम् रोधेयुः
मध्यमरोधेः रोधेतम् रोधेत
उत्तमरोधेयम् रोधेव रोधेम


कर्मणिएकद्विबहु
प्रथमरुध्येत रुध्येयाताम् रुध्येरन्
मध्यमरुध्येथाः रुध्येयाथाम् रुध्येध्वम्
उत्तमरुध्येय रुध्येवहि रुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोधतु रोधताम् रोधन्तु
मध्यमरोध रोधतम् रोधत
उत्तमरोधानि रोधाव रोधाम


कर्मणिएकद्विबहु
प्रथमरुध्यताम् रुध्येताम् रुध्यन्ताम्
मध्यमरुध्यस्व रुध्येथाम् रुध्यध्वम्
उत्तमरुध्यै रुध्यावहै रुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरोत्स्यति रोत्स्यतः रोत्स्यन्ति
मध्यमरोत्स्यसि रोत्स्यथः रोत्स्यथ
उत्तमरोत्स्यामि रोत्स्यावः रोत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरोद्धा रोद्धारौ रोद्धारः
मध्यमरोद्धासि रोद्धास्थः रोद्धास्थ
उत्तमरोद्धास्मि रोद्धास्वः रोद्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुरोध रुरुधतुः रुरुधुः
मध्यमरुरोधिथ रुरुधथुः रुरुध
उत्तमरुरोध रुरुधिव रुरुधिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुध्यात् रुध्यास्ताम् रुध्यासुः
मध्यमरुध्याः रुध्यास्तम् रुध्यास्त
उत्तमरुध्यासम् रुध्यास्व रुध्यास्म

कृदन्त

क्त
रुद्ध m. n. रुद्धा f.

क्तवतु
रुद्धवत् m. n. रुद्धवती f.

शतृ
रोधत् m. n. रोधन्ती f.

शानच् कर्मणि
रुध्यमान m. n. रुध्यमाना f.

लुडादेश पर
रोत्स्यत् m. n. रोत्स्यन्ती f.

यत्
रोद्धव्य m. n. रोद्धव्या f.

यत्
रोध्य m. n. रोध्या f.

अनीयर्
रोधनीय m. n. रोधनीया f.

लिडादेश पर
रुरुध्वस् m. n. रुरुधुषी f.

अव्यय

तुमुन्
रोद्धुम्

क्त्वा
रुद्ध्वा

ल्यप्
॰रुध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria