Declension table of ?rodhantī

Deva

FeminineSingularDualPlural
Nominativerodhantī rodhantyau rodhantyaḥ
Vocativerodhanti rodhantyau rodhantyaḥ
Accusativerodhantīm rodhantyau rodhantīḥ
Instrumentalrodhantyā rodhantībhyām rodhantībhiḥ
Dativerodhantyai rodhantībhyām rodhantībhyaḥ
Ablativerodhantyāḥ rodhantībhyām rodhantībhyaḥ
Genitiverodhantyāḥ rodhantyoḥ rodhantīnām
Locativerodhantyām rodhantyoḥ rodhantīṣu

Compound rodhanti - rodhantī -

Adverb -rodhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria