Conjugation tables of ru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraumi ruvaḥ rumaḥ
Secondrauṣi ruthaḥ rutha
Thirdrauti rutaḥ ruvanti


PassiveSingularDualPlural
Firstrūye rūyāvahe rūyāmahe
Secondrūyase rūyethe rūyadhve
Thirdrūyate rūyete rūyante


Imperfect

ActiveSingularDualPlural
Firstaravam aruva aruma
Secondarauḥ arutam aruta
Thirdaraut arutām aruvan


PassiveSingularDualPlural
Firstarūye arūyāvahi arūyāmahi
Secondarūyathāḥ arūyethām arūyadhvam
Thirdarūyata arūyetām arūyanta


Optative

ActiveSingularDualPlural
Firstruyām ruyāva ruyāma
Secondruyāḥ ruyātam ruyāta
Thirdruyāt ruyātām ruyuḥ


PassiveSingularDualPlural
Firstrūyeya rūyevahi rūyemahi
Secondrūyethāḥ rūyeyāthām rūyedhvam
Thirdrūyeta rūyeyātām rūyeran


Imperative

ActiveSingularDualPlural
Firstravāṇi ravāva ravāma
Secondruhi rutam ruta
Thirdrautu rutām ruvantu


PassiveSingularDualPlural
Firstrūyai rūyāvahai rūyāmahai
Secondrūyasva rūyethām rūyadhvam
Thirdrūyatām rūyetām rūyantām


Future

ActiveSingularDualPlural
Firstraviṣyāmi raviṣyāvaḥ raviṣyāmaḥ
Secondraviṣyasi raviṣyathaḥ raviṣyatha
Thirdraviṣyati raviṣyataḥ raviṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstravitāsmi ravitāsvaḥ ravitāsmaḥ
Secondravitāsi ravitāsthaḥ ravitāstha
Thirdravitā ravitārau ravitāraḥ


Perfect

ActiveSingularDualPlural
Firstrurāva rurava ruruva ruraviva ruruma ruravima
Secondrurotha ruravitha ruruvathuḥ ruruva
Thirdrurāva ruruvatuḥ ruruvuḥ


Benedictive

ActiveSingularDualPlural
Firstrūyāsam rūyāsva rūyāsma
Secondrūyāḥ rūyāstam rūyāsta
Thirdrūyāt rūyāstām rūyāsuḥ

Participles

Past Passive Participle
ruta m. n. rutā f.

Past Active Participle
rutavat m. n. rutavatī f.

Present Active Participle
ruvat m. n. ruvatī f.

Present Passive Participle
rūyamāṇa m. n. rūyamāṇā f.

Future Active Participle
raviṣyat m. n. raviṣyantī f.

Future Passive Participle
ravitavya m. n. ravitavyā f.

Future Passive Participle
ravya m. n. ravyā f.

Future Passive Participle
ravaṇīya m. n. ravaṇīyā f.

Perfect Active Participle
ruruvas m. n. rurūṣī f.

Indeclinable forms

Infinitive
ravitum

Absolutive
rutvā

Absolutive
-rutya

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstroromi roravīmi roravvaḥ roravmaḥ
Secondroroṣi roravīṣi roravthaḥ roravtha
Thirdroroti roravīti roravtaḥ roravati


MiddleSingularDualPlural
Firstrorūye rorūyāvahe rorūyāmahe
Secondrorūyase rorūyethe rorūyadhve
Thirdrorūyate rorūyete rorūyante


Imperfect

ActiveSingularDualPlural
Firstaroravam aroravva aroravma
Secondaroroḥ aroravīḥ aroravtam aroravta
Thirdarorot aroravīt aroravtām aroravuḥ


MiddleSingularDualPlural
Firstarorūye arorūyāvahi arorūyāmahi
Secondarorūyathāḥ arorūyethām arorūyadhvam
Thirdarorūyata arorūyetām arorūyanta


Optative

ActiveSingularDualPlural
Firstroravyām roravyāva roravyāma
Secondroravyāḥ roravyātam roravyāta
Thirdroravyāt roravyātām roravyuḥ


MiddleSingularDualPlural
Firstrorūyeya rorūyevahi rorūyemahi
Secondrorūyethāḥ rorūyeyāthām rorūyedhvam
Thirdrorūyeta rorūyeyātām rorūyeran


Imperative

ActiveSingularDualPlural
Firstroravāṇi roravāva roravāma
Secondroravdhi roravtam roravta
Thirdrorotu roravītu roravtām roravatu


MiddleSingularDualPlural
Firstrorūyai rorūyāvahai rorūyāmahai
Secondrorūyasva rorūyethām rorūyadhvam
Thirdrorūyatām rorūyetām rorūyantām

Participles

Present Active Participle
roravat m. n. roravatī f.

Present Middle Participle
rorūyamāṇa m. n. rorūyamāṇā f.

Indeclinable forms

Periphrastic Perfect
rorūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria