Declension table of ?ravaṇīya

Deva

NeuterSingularDualPlural
Nominativeravaṇīyam ravaṇīye ravaṇīyāni
Vocativeravaṇīya ravaṇīye ravaṇīyāni
Accusativeravaṇīyam ravaṇīye ravaṇīyāni
Instrumentalravaṇīyena ravaṇīyābhyām ravaṇīyaiḥ
Dativeravaṇīyāya ravaṇīyābhyām ravaṇīyebhyaḥ
Ablativeravaṇīyāt ravaṇīyābhyām ravaṇīyebhyaḥ
Genitiveravaṇīyasya ravaṇīyayoḥ ravaṇīyānām
Locativeravaṇīye ravaṇīyayoḥ ravaṇīyeṣu

Compound ravaṇīya -

Adverb -ravaṇīyam -ravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria