Declension table of ?rūyamāṇā

Deva

FeminineSingularDualPlural
Nominativerūyamāṇā rūyamāṇe rūyamāṇāḥ
Vocativerūyamāṇe rūyamāṇe rūyamāṇāḥ
Accusativerūyamāṇām rūyamāṇe rūyamāṇāḥ
Instrumentalrūyamāṇayā rūyamāṇābhyām rūyamāṇābhiḥ
Dativerūyamāṇāyai rūyamāṇābhyām rūyamāṇābhyaḥ
Ablativerūyamāṇāyāḥ rūyamāṇābhyām rūyamāṇābhyaḥ
Genitiverūyamāṇāyāḥ rūyamāṇayoḥ rūyamāṇānām
Locativerūyamāṇāyām rūyamāṇayoḥ rūyamāṇāsu

Adverb -rūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria