तिङन्तावली रु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरौति रुतः रुवन्ति
मध्यमरौषि रुथः रुथ
उत्तमरौमि रुवः रुमः


कर्मणिएकद्विबहु
प्रथमरूयते रूयेते रूयन्ते
मध्यमरूयसे रूयेथे रूयध्वे
उत्तमरूये रूयावहे रूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरौत् अरुताम् अरुवन्
मध्यमअरौः अरुतम् अरुत
उत्तमअरवम् अरुव अरुम


कर्मणिएकद्विबहु
प्रथमअरूयत अरूयेताम् अरूयन्त
मध्यमअरूयथाः अरूयेथाम् अरूयध्वम्
उत्तमअरूये अरूयावहि अरूयामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमरुयात् रुयाताम् रुयुः
मध्यमरुयाः रुयातम् रुयात
उत्तमरुयाम् रुयाव रुयाम


कर्मणिएकद्विबहु
प्रथमरूयेत रूयेयाताम् रूयेरन्
मध्यमरूयेथाः रूयेयाथाम् रूयेध्वम्
उत्तमरूयेय रूयेवहि रूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरौतु रुताम् रुवन्तु
मध्यमरुहि रुतम् रुत
उत्तमरवाणि रवाव रवाम


कर्मणिएकद्विबहु
प्रथमरूयताम् रूयेताम् रूयन्ताम्
मध्यमरूयस्व रूयेथाम् रूयध्वम्
उत्तमरूयै रूयावहै रूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरविष्यति रविष्यतः रविष्यन्ति
मध्यमरविष्यसि रविष्यथः रविष्यथ
उत्तमरविष्यामि रविष्यावः रविष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमरविता रवितारौ रवितारः
मध्यमरवितासि रवितास्थः रवितास्थ
उत्तमरवितास्मि रवितास्वः रवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरुराव रुरुवतुः रुरुवुः
मध्यमरुरोथ रुरविथ रुरुवथुः रुरुव
उत्तमरुराव रुरव रुरुव रुरविव रुरुम रुरविम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरूयात् रूयास्ताम् रूयासुः
मध्यमरूयाः रूयास्तम् रूयास्त
उत्तमरूयासम् रूयास्व रूयास्म

कृदन्त

क्त
रुत m. n. रुता f.

क्तवतु
रुतवत् m. n. रुतवती f.

शतृ
रुवत् m. n. रुवती f.

शानच् कर्मणि
रूयमाण m. n. रूयमाणा f.

लुडादेश पर
रविष्यत् m. n. रविष्यन्ती f.

तव्य
रवितव्य m. n. रवितव्या f.

यत्
रव्य m. n. रव्या f.

अनीयर्
रवणीय m. n. रवणीया f.

लिडादेश पर
रुरुवस् m. n. रुरूषी f.

अव्यय

तुमुन्
रवितुम्

क्त्वा
रुत्वा

ल्यप्
॰रुत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमरावयति रावयतः रावयन्ति
मध्यमरावयसि रावयथः रावयथ
उत्तमरावयामि रावयावः रावयामः


आत्मनेपदेएकद्विबहु
प्रथमरावयते रावयेते रावयन्ते
मध्यमरावयसे रावयेथे रावयध्वे
उत्तमरावये रावयावहे रावयामहे


कर्मणिएकद्विबहु
प्रथमराव्यते राव्येते राव्यन्ते
मध्यमराव्यसे राव्येथे राव्यध्वे
उत्तमराव्ये राव्यावहे राव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरावयत् अरावयताम् अरावयन्
मध्यमअरावयः अरावयतम् अरावयत
उत्तमअरावयम् अरावयाव अरावयाम


आत्मनेपदेएकद्विबहु
प्रथमअरावयत अरावयेताम् अरावयन्त
मध्यमअरावयथाः अरावयेथाम् अरावयध्वम्
उत्तमअरावये अरावयावहि अरावयामहि


कर्मणिएकद्विबहु
प्रथमअराव्यत अराव्येताम् अराव्यन्त
मध्यमअराव्यथाः अराव्येथाम् अराव्यध्वम्
उत्तमअराव्ये अराव्यावहि अराव्यामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमरावयेत् रावयेताम् रावयेयुः
मध्यमरावयेः रावयेतम् रावयेत
उत्तमरावयेयम् रावयेव रावयेम


आत्मनेपदेएकद्विबहु
प्रथमरावयेत रावयेयाताम् रावयेरन्
मध्यमरावयेथाः रावयेयाथाम् रावयेध्वम्
उत्तमरावयेय रावयेवहि रावयेमहि


कर्मणिएकद्विबहु
प्रथमराव्येत राव्येयाताम् राव्येरन्
मध्यमराव्येथाः राव्येयाथाम् राव्येध्वम्
उत्तमराव्येय राव्येवहि राव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरावयतु रावयताम् रावयन्तु
मध्यमरावय रावयतम् रावयत
उत्तमरावयाणि रावयाव रावयाम


आत्मनेपदेएकद्विबहु
प्रथमरावयताम् रावयेताम् रावयन्ताम्
मध्यमरावयस्व रावयेथाम् रावयध्वम्
उत्तमरावयै रावयावहै रावयामहै


कर्मणिएकद्विबहु
प्रथमराव्यताम् राव्येताम् राव्यन्ताम्
मध्यमराव्यस्व राव्येथाम् राव्यध्वम्
उत्तमराव्यै राव्यावहै राव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरावयिष्यति रावयिष्यतः रावयिष्यन्ति
मध्यमरावयिष्यसि रावयिष्यथः रावयिष्यथ
उत्तमरावयिष्यामि रावयिष्यावः रावयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरावयिष्यते रावयिष्येते रावयिष्यन्ते
मध्यमरावयिष्यसे रावयिष्येथे रावयिष्यध्वे
उत्तमरावयिष्ये रावयिष्यावहे रावयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरावयिता रावयितारौ रावयितारः
मध्यमरावयितासि रावयितास्थः रावयितास्थ
उत्तमरावयितास्मि रावयितास्वः रावयितास्मः

कृदन्त

क्त
रावित m. n. राविता f.

क्तवतु
रावितवत् m. n. रावितवती f.

शतृ
रावयत् m. n. रावयन्ती f.

शानच्
रावयमाण m. n. रावयमाणा f.

शानच् कर्मणि
राव्यमाण m. n. राव्यमाणा f.

लुडादेश पर
रावयिष्यत् m. n. रावयिष्यन्ती f.

लुडादेश आत्म
रावयिष्यमाण m. n. रावयिष्यमाणा f.

यत्
राव्य m. n. राव्या f.

अनीयर्
रावणीय m. n. रावणीया f.

तव्य
रावयितव्य m. n. रावयितव्या f.

अव्यय

तुमुन्
रावयितुम्

क्त्वा
रावयित्वा

ल्यप्
॰राव्य

लिट्
रावयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमरोरोति रोरवीति रोरव्तः रोरवति
मध्यमरोरोषि रोरवीषि रोरव्थः रोरव्थ
उत्तमरोरोमि रोरवीमि रोरव्वः रोरव्मः


आत्मनेपदेएकद्विबहु
प्रथमरोरूयते रोरूयेते रोरूयन्ते
मध्यमरोरूयसे रोरूयेथे रोरूयध्वे
उत्तमरोरूये रोरूयावहे रोरूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरोरोत् अरोरवीत् अरोरव्ताम् अरोरवुः
मध्यमअरोरोः अरोरवीः अरोरव्तम् अरोरव्त
उत्तमअरोरवम् अरोरव्व अरोरव्म


आत्मनेपदेएकद्विबहु
प्रथमअरोरूयत अरोरूयेताम् अरोरूयन्त
मध्यमअरोरूयथाः अरोरूयेथाम् अरोरूयध्वम्
उत्तमअरोरूये अरोरूयावहि अरोरूयामहि


लिङ्

परस्मैपदेएकद्विबहु
प्रथमरोरव्यात् रोरव्याताम् रोरव्युः
मध्यमरोरव्याः रोरव्यातम् रोरव्यात
उत्तमरोरव्याम् रोरव्याव रोरव्याम


आत्मनेपदेएकद्विबहु
प्रथमरोरूयेत रोरूयेयाताम् रोरूयेरन्
मध्यमरोरूयेथाः रोरूयेयाथाम् रोरूयेध्वम्
उत्तमरोरूयेय रोरूयेवहि रोरूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरोरोतु रोरवीतु रोरव्ताम् रोरवतु
मध्यमरोरव्धि रोरव्तम् रोरव्त
उत्तमरोरवाणि रोरवाव रोरवाम


आत्मनेपदेएकद्विबहु
प्रथमरोरूयताम् रोरूयेताम् रोरूयन्ताम्
मध्यमरोरूयस्व रोरूयेथाम् रोरूयध्वम्
उत्तमरोरूयै रोरूयावहै रोरूयामहै

कृदन्त

शतृ
रोरवत् m. n. रोरवती f.

शानच्
रोरूयमाण m. n. रोरूयमाणा f.

अव्यय

लिट्
रोरूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria