सुबन्तावली ?प्रदक्षिणयत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रदक्षिणयन् प्रदक्षिणयन्तौ प्रदक्षिणयन्तः
सम्बोधनम्प्रदक्षिणयन् प्रदक्षिणयन्तौ प्रदक्षिणयन्तः
द्वितीयाप्रदक्षिणयन्तम् प्रदक्षिणयन्तौ प्रदक्षिणयतः
तृतीयाप्रदक्षिणयता प्रदक्षिणयद्भ्याम् प्रदक्षिणयद्भिः
चतुर्थीप्रदक्षिणयते प्रदक्षिणयद्भ्याम् प्रदक्षिणयद्भ्यः
पञ्चमीप्रदक्षिणयतः प्रदक्षिणयद्भ्याम् प्रदक्षिणयद्भ्यः
षष्ठीप्रदक्षिणयतः प्रदक्षिणयतोः प्रदक्षिणयताम्
सप्तमीप्रदक्षिणयति प्रदक्षिणयतोः प्रदक्षिणयत्सु

समास प्रदक्षिणयत्

अव्यय ॰प्रदक्षिणयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria