सुबन्तावली ?प्रदक्षिणितवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रदक्षिणितवत् प्रदक्षिणितवन्ती प्रदक्षिणितवती प्रदक्षिणितवन्ति
सम्बोधनम्प्रदक्षिणितवत् प्रदक्षिणितवन्ती प्रदक्षिणितवती प्रदक्षिणितवन्ति
द्वितीयाप्रदक्षिणितवत् प्रदक्षिणितवन्ती प्रदक्षिणितवती प्रदक्षिणितवन्ति
तृतीयाप्रदक्षिणितवता प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भिः
चतुर्थीप्रदक्षिणितवते प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भ्यः
पञ्चमीप्रदक्षिणितवतः प्रदक्षिणितवद्भ्याम् प्रदक्षिणितवद्भ्यः
षष्ठीप्रदक्षिणितवतः प्रदक्षिणितवतोः प्रदक्षिणितवताम्
सप्तमीप्रदक्षिणितवति प्रदक्षिणितवतोः प्रदक्षिणितवत्सु

अव्यय ॰प्रदक्षिणितवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria